Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 232
________________ ॥ १४ ॥ 66 प० व्या० र्मोन्मूलन को विदेन तपसादेवासुरैर्वन्दिताः ॥ १ ॥ " पुनर्भासक्षपणादितपश्चरणावसरेसङ्घभक्तिर्ज्ञानभक्तिश्वनियमेन कार्यापुनः “ छविहेआवस्सयंमिउज्जुतोहोईपइदिवस " मितिवचनात्प्रतिदिनंसन्ध्याद्दयेपिप्रतिक्रमणं कर्त्तव्यस्तत्फलञ्चेदम् “ आवस्सयमुभयकालंओसहमिवजे करंतिउज्जुता || जिंगविज्जकहिय विहिणाअ कम्मरोगाय ते हु॑ति ॥ १ ॥ ” प्रतिक्रमणफलसत्कविशेषोत्र श्रीमदुत्तराध्ययन सूत्रादिकेभ्योवसेयः पुनस्त्रभोभव्याः शुभगतिदाशुभभावनाभाव्याकथमितिचेदुच्यतेशुभभावनांविनाविहितदानादिकंसर्व स फैलन स्यात्किन्तुवि-फलंस्याद्यदाहुःश्रीसोमप्रभाचार्याः "नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्र १ उयुक्तः २ उपयोगयुक्ताः सन्तः ३ जिनवैद्यकथितविधिना ४ कर्मरोगरहिताः ५ अत्रविशेषफलापेक्षयासफलंनस्यादितिज्ञेयम्न तु सामान्य फलापेक्षया ६ दानरहितेकृपणेस्वामिनि . ॥ १४ ॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250