Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 240
________________ व्याक प० व्या० ॥ २२॥ ॥ २२॥ - वैनंधणंनदेइदेवस्स ॥ गरेहंतंचोविरकेइसोविएपरिभमइसंसारे ॥३॥ जिणपवयणवुढिकरंपभावगंनाणदंसणगुणाणं ॥ भरकतोजिणदवंगतसंसारिओ होइ ॥ ४॥ जिणवरआणारहियंवद्धारताविकेविजिणदवं ॥ बुडंतिभवसमुद्देमूढामोहेणअन्नाणी ॥५॥” तथादेवव्यादिविनाशदोषसंभवंश्रीधनेश्वरसूरयोप्याहुः “देवद्रव्यंगुरुद्रव्यंदहेदासप्तमंकुलम्।।अङ्गालमिवतस्पृष्टंयुज्यतेनहिधीमताम् ॥१॥” तथापुराणोक्तिरप्येवम्तथाहि “देवद्रव्येणयावृद्धिर्गुरुद्रव्येणयद्धनमातद्धनंकुलनाशायमृतोपिनरकंव्रजेत्॥१॥प्रभास्वेमामतिंकुर्यात्प्राणैःकंठगतै १ तथायःपर्युषणादौचैत्यादिस्थानेदेयतयाप्रतिज्ञातंधनंनदत्ते २ तथागर्हन्तमीpदिवशादुर्वाक्येनदूषयन्तमविनीतंयोवोपक्षतेतथासतिकदाचित्तद्वाक्यश्रवणान्महेन्द्रपुरीयश्राद्धवन्मानीभूयदेवादिद्रव्यरक्षादौशक्तिमानप्युदासीनोभवतीत्यर्थः, यतः "एतदेवमहत्पापंधर्मस्थानेप्युदासिता " इतितट्टीकायाम् ३ अनन्तसंसारिकोभवतिसंसारेबहुपर्यटतीत्यर्थः

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250