Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या.
|॥ २५॥
प० व्या० भत्तासौंडीराबुद्धिसंजुआ ॥ सवलख्खणसंपुन्नासुसीलाजणसंमया ॥ २ ॥
| युग्मम् जिणपवयणवुढिकरंपभावगंनाणदंसणगुणाणं ॥ वुढतोजिणदवंतिथ्य॥ २५॥ यरत्तलहइजीवो ॥ ३ ॥ जिणप०पभा० ॥ रख्खंतोजिणदवंपरित्तसंसारिओ
होइ ॥ ४ ॥” युग्मम् पुनरत्रस्वात्महितार्थिभिःसप्तविकथानकर्त्तव्यायतःसप्तविकथावान्प्राणीप्रायोरागद्वेषवान्भवतितहशाचहिताहितस्वार्थहानिमपिचनजानातियतःप्रोक्रम “रागदेषाङ्कितोजीवोनजानातिहिताहितम्॥स्वार्थहानिमपिभ्राम्यन्भवारण्येपुनःपुनः ॥ १॥” इत्येवमखिलंपूर्वोक्तंयत्कृत्यंतत्कृत्वायदकत्यंतत्त्यक्त्वाभोभव्याःशाश्वतसुखदानदक्षश्रीजिनशासनप्रभावात्सम्यक्श्रीपर्यु-- षणापर्वागधनेनपरमपदसुखंस्वाधीनंकुरुत, अथप्रशस्तिलिख्यते, श्रीमत्तपगणाकाशेभवन्सूर्यसमाःक्षमाः॥श्रीरूपविजयाविज्ञाविज्ञवृन्दसमन्विताः॥१॥ त
१ स्त्रीकथा, भक्तकथा, देशकथा, राजकथा, मृदुकारुणिकीकथा, दर्शनभेदिनीकथा, चारित्रमेदिनीकथा, विशेषोत्रस्थानागटीकायाम्
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250