SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प० व्या. |॥ २५॥ प० व्या० भत्तासौंडीराबुद्धिसंजुआ ॥ सवलख्खणसंपुन्नासुसीलाजणसंमया ॥ २ ॥ | युग्मम् जिणपवयणवुढिकरंपभावगंनाणदंसणगुणाणं ॥ वुढतोजिणदवंतिथ्य॥ २५॥ यरत्तलहइजीवो ॥ ३ ॥ जिणप०पभा० ॥ रख्खंतोजिणदवंपरित्तसंसारिओ होइ ॥ ४ ॥” युग्मम् पुनरत्रस्वात्महितार्थिभिःसप्तविकथानकर्त्तव्यायतःसप्तविकथावान्प्राणीप्रायोरागद्वेषवान्भवतितहशाचहिताहितस्वार्थहानिमपिचनजानातियतःप्रोक्रम “रागदेषाङ्कितोजीवोनजानातिहिताहितम्॥स्वार्थहानिमपिभ्राम्यन्भवारण्येपुनःपुनः ॥ १॥” इत्येवमखिलंपूर्वोक्तंयत्कृत्यंतत्कृत्वायदकत्यंतत्त्यक्त्वाभोभव्याःशाश्वतसुखदानदक्षश्रीजिनशासनप्रभावात्सम्यक्श्रीपर्यु-- षणापर्वागधनेनपरमपदसुखंस्वाधीनंकुरुत, अथप्रशस्तिलिख्यते, श्रीमत्तपगणाकाशेभवन्सूर्यसमाःक्षमाः॥श्रीरूपविजयाविज्ञाविज्ञवृन्दसमन्विताः॥१॥ त १ स्त्रीकथा, भक्तकथा, देशकथा, राजकथा, मृदुकारुणिकीकथा, दर्शनभेदिनीकथा, चारित्रमेदिनीकथा, विशेषोत्रस्थानागटीकायाम्
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy