________________
प० व्या०
।। २६ ।।
च्छिष्योनामतः कीर्त्तिविजयोभूद्विचक्षणः ॥ वैराग्यरङ्गसंयुक्त वियुक्तोनङ्गर-- प० न्या० ङ्गत्तः ॥ २ ॥ कस्तूरविजयस्तस्यविनेयोविनय नयी | विज्ञानगुणगम्भीरोधीरोहिव्रतवानभूत् ॥ ३ ॥ श्रीमणिविजयोप्पाऽसीत्तस्यशिष्योगुणाग्रणीः महाव्रतधरोधीरोधीवरोभूप्रसिद्धिभाक् ॥ ४ ॥ श्रीशुभविजयस्तस्यशिष्योभवतिसाम्प्रतम् || तस्यशिष्याणुनालक्ष्मीविजयेनमयापुरे ॥ ५ ॥ रम्येकपटवा - णिज्येजै नचैत्यादिसंयुते ।। ग्रन्थोयंनिर्मितः श्रीमद्दीरतीर्थेहिनन्दतात् | ६| युग्मम् ! इतिश्रीमन्तपागच्छेनेकगुरुगुणगणालङ्कृतपण्डित श्रीमद्म विजयगणिवशिष्पपण्डितश्रीकीर्त्तिविजयगणिशिष्पपण्डितश्रीकस्तूरविजयगणिशिष्पपण्डितश्रीमणिविजयगणिशिष्पपं० श्रीशुभ विजयगणिशिष्पमु० श्रीलक्ष्मीविजयेनविरचितः श्रीपर्युषणाष्टान्हिकाव्याख्यानग्रन्थः समाप्तः शुभं भवतु. कल्याणमस्तुः
॥
॥ २६ ॥