________________
प० व्या..
२४॥
५० व्या० ॥ यदुक्तम् “साहुउविख्खमाणोअणंतसंसारीओहोइ” इतिद्रव्यसप्ततिकादिशास्त्र
वचनात्किंबहुनादेवादिद्रव्यदूषितगृहस्याहारादिकंनिरीहावतंससुसाधुनापिनया ह्यम्पापप्रलिप्तत्वायदुक्तम् “जिणदवऋणंजोधरइतस्सगेहंमिजोजिमइसहो॥ पावणंपरिलिंपइगिन्हतोविजइभिख्खं ॥१॥” इत्यत्रविशेषार्थिनाप्रश्नोत्तरसमुच्चयादिजैनग्रन्थाःसङ्काशादिश्रावकदृष्टान्ताश्चविलोक्याः, अथचयेप्रशस्तश्रावकादेवगुरुभक्तिकारकास्तेषांयशोवादिनःश्रीजिनाज्ञायुतदेवाद्र्व्यिवृद्धिकारका स्तेतुभाग्यसौभाग्यादिगुणोपेताःपरिमितभवस्थितिकाःसन्तोलौकिकलोकोत्तरयोःसत्कंसत्फलंप्राप्नुवन्तितथाचोक्तंद्रव्यसप्ततिकादिशास्त्रे “एवंनाउणजेदवंबुडिनिंतिसुसावया ॥ ताणंरिद्धीपवढेइकित्तीमुखंबलंतहा ॥ १ ॥ पुत्तायहुंतिसे___ १ अत्रापिशवस्याध्याहारादास्तांश्रावकःसर्वसावधविरतःसाधुरपितत्रौदासीन्यकुर्वाणोदेशनादिभिरनिवारयन्ननन्तसंसारिकोभणितइथ्यविनश्यच्चैत्यद्रव्याधुपेक्षासंयतेनापिसर्वयानकार्ये-- त्पर्यइतितट्टीकायाम.
।
नाम