________________
प० व्या०
रपि।।अमिदग्धाःप्ररोहन्तिप्रभादग्धोनरोहयेत॥२॥प्रभावंब्रह्महत्याचदरिद्रस्यच | प० व्या. यद्धनम् ॥ गुरुपत्नीदेवद्रव्यस्वर्गस्थमपिपातयेत् ॥ ३॥” तथादिक्पटग्रन्थेपि
॥२३॥ " वरंहालाहलादीनांभक्षणक्षणदुःखदम् ॥ निर्माल्यभक्षणंनैवदुःखदंजन्मजन्मनि ॥ १॥ वरंदावानलेपातःक्षुधयावामृतिवरम् ॥ मूर्निवापतितंवनंनतुदेवस्वभक्षणम् ॥२॥ ज्ञात्वेतिजिननिर्ग्रन्थशास्रादीनांधनंनहिगृहीतव्यंमहापापकारणदुर्गतिप्रदम्॥३॥” अधुनासंयतापेक्षयापियत्किञ्चित्प्रदर्श्यतेतद्यथादेवादिद्रव्यसम्यगरक्षाद्यर्थदेशनादानोपेक्षणादौसंयतस्यापिभवदुःखंशास्त्रेदर्शितमस्ति
१ प्रभाखदेवद्रव्यमथवालोकमतीतजनसमुदायमेलितंसाधारणद्रव्यंज्ञातिद्रव्यमित्यर्थः रनिमाल्यनामभोगविनष्टंद्रव्यंज्ञेयम् " भोगविणहंदव्बंनिम्मलंबितिगीयथ्या" इत्युक्तत्वात्तस्यभक्षणम् ३ देवद्रव्यभक्षणम् ४ देवगुरुज्ञानादीनांद्रव्यम्.
-