SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प० व्या० रपि।।अमिदग्धाःप्ररोहन्तिप्रभादग्धोनरोहयेत॥२॥प्रभावंब्रह्महत्याचदरिद्रस्यच | प० व्या. यद्धनम् ॥ गुरुपत्नीदेवद्रव्यस्वर्गस्थमपिपातयेत् ॥ ३॥” तथादिक्पटग्रन्थेपि ॥२३॥ " वरंहालाहलादीनांभक्षणक्षणदुःखदम् ॥ निर्माल्यभक्षणंनैवदुःखदंजन्मजन्मनि ॥ १॥ वरंदावानलेपातःक्षुधयावामृतिवरम् ॥ मूर्निवापतितंवनंनतुदेवस्वभक्षणम् ॥२॥ ज्ञात्वेतिजिननिर्ग्रन्थशास्रादीनांधनंनहिगृहीतव्यंमहापापकारणदुर्गतिप्रदम्॥३॥” अधुनासंयतापेक्षयापियत्किञ्चित्प्रदर्श्यतेतद्यथादेवादिद्रव्यसम्यगरक्षाद्यर्थदेशनादानोपेक्षणादौसंयतस्यापिभवदुःखंशास्त्रेदर्शितमस्ति १ प्रभाखदेवद्रव्यमथवालोकमतीतजनसमुदायमेलितंसाधारणद्रव्यंज्ञातिद्रव्यमित्यर्थः रनिमाल्यनामभोगविनष्टंद्रव्यंज्ञेयम् " भोगविणहंदव्बंनिम्मलंबितिगीयथ्या" इत्युक्तत्वात्तस्यभक्षणम् ३ देवद्रव्यभक्षणम् ४ देवगुरुज्ञानादीनांद्रव्यम्. -
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy