SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ व्याक प० व्या० ॥ २२॥ ॥ २२॥ - वैनंधणंनदेइदेवस्स ॥ गरेहंतंचोविरकेइसोविएपरिभमइसंसारे ॥३॥ जिणपवयणवुढिकरंपभावगंनाणदंसणगुणाणं ॥ भरकतोजिणदवंगतसंसारिओ होइ ॥ ४॥ जिणवरआणारहियंवद्धारताविकेविजिणदवं ॥ बुडंतिभवसमुद्देमूढामोहेणअन्नाणी ॥५॥” तथादेवव्यादिविनाशदोषसंभवंश्रीधनेश्वरसूरयोप्याहुः “देवद्रव्यंगुरुद्रव्यंदहेदासप्तमंकुलम्।।अङ्गालमिवतस्पृष्टंयुज्यतेनहिधीमताम् ॥१॥” तथापुराणोक्तिरप्येवम्तथाहि “देवद्रव्येणयावृद्धिर्गुरुद्रव्येणयद्धनमातद्धनंकुलनाशायमृतोपिनरकंव्रजेत्॥१॥प्रभास्वेमामतिंकुर्यात्प्राणैःकंठगतै १ तथायःपर्युषणादौचैत्यादिस्थानेदेयतयाप्रतिज्ञातंधनंनदत्ते २ तथागर्हन्तमीpदिवशादुर्वाक्येनदूषयन्तमविनीतंयोवोपक्षतेतथासतिकदाचित्तद्वाक्यश्रवणान्महेन्द्रपुरीयश्राद्धवन्मानीभूयदेवादिद्रव्यरक्षादौशक्तिमानप्युदासीनोभवतीत्यर्थः, यतः "एतदेवमहत्पापंधर्मस्थानेप्युदासिता " इतितट्टीकायाम् ३ अनन्तसंसारिकोभवतिसंसारेबहुपर्यटतीत्यर्थः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy