SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ॥ २१॥ - ९० व्या० अपिसाक्षात्क्लेशप्रदायिनोभवन्तितथाचतेदुर्मुखरोखराःकाकतुल्यस्वभावाअपि स्युःयतः “खलःसक्रियमागोपिददातिकलहंसताम्॥ दुग्धधौतोपिकिंयातिवा| यस कलहंसताम् ॥ १॥ नविनापरिवादेनहृष्टोभवतिदुर्जनः॥ काकःसर्वरसा पीत्वाविनामध्यंनतृप्यति ॥२॥” पुनर्येश्रावकादेवादिद्रव्यंभक्ष गोपेक्षणादिनाविनाशयन्तितेपिस्वोपार्जितदुष्टकर्मानुभावादनेकदुःखभागिनोभवन्तियदाहश्री मदुपाध्यायलावण्यविजयः, द्र० “भरकेइजाउविरकेइजिगदवंतुसावओ।। पन्नाहीणोभवेजोउलिप्पइपावकम्मुणा ॥१॥ चेइयदव्वंसाहारणंचजोदूंहइमोहियमइओ ॥ धम्मंचसोनयाणइअहवाबद्धाउनरए ॥ २॥ ऑयाणंजोभंजइपडि १ साधूनाम् २ काकः ३ राजहंसत्वम् ४ अपवित्रविष्टामित्यर्थः ५ उपेक्षतेजिनद्रव्यस्यभक्षणंकुर्वतःपरस्यशक्तितोननिवारयति ६ योदोग्धिव्याजव्यवहारादिनातदुपयोगिद्रव्य मुपभुक्ते, उपलक्षणतस्तन्मुष्णाति ७ आदानंतृष्णाग्रहग्रस्तत्वाद्देवादिसत्कंभाटकंयोभनक्ति. -
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy