Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 242
________________ प० व्या.. २४॥ ५० व्या० ॥ यदुक्तम् “साहुउविख्खमाणोअणंतसंसारीओहोइ” इतिद्रव्यसप्ततिकादिशास्त्र वचनात्किंबहुनादेवादिद्रव्यदूषितगृहस्याहारादिकंनिरीहावतंससुसाधुनापिनया ह्यम्पापप्रलिप्तत्वायदुक्तम् “जिणदवऋणंजोधरइतस्सगेहंमिजोजिमइसहो॥ पावणंपरिलिंपइगिन्हतोविजइभिख्खं ॥१॥” इत्यत्रविशेषार्थिनाप्रश्नोत्तरसमुच्चयादिजैनग्रन्थाःसङ्काशादिश्रावकदृष्टान्ताश्चविलोक्याः, अथचयेप्रशस्तश्रावकादेवगुरुभक्तिकारकास्तेषांयशोवादिनःश्रीजिनाज्ञायुतदेवाद्र्व्यिवृद्धिकारका स्तेतुभाग्यसौभाग्यादिगुणोपेताःपरिमितभवस्थितिकाःसन्तोलौकिकलोकोत्तरयोःसत्कंसत्फलंप्राप्नुवन्तितथाचोक्तंद्रव्यसप्ततिकादिशास्त्रे “एवंनाउणजेदवंबुडिनिंतिसुसावया ॥ ताणंरिद्धीपवढेइकित्तीमुखंबलंतहा ॥ १ ॥ पुत्तायहुंतिसे___ १ अत्रापिशवस्याध्याहारादास्तांश्रावकःसर्वसावधविरतःसाधुरपितत्रौदासीन्यकुर्वाणोदेशनादिभिरनिवारयन्ननन्तसंसारिकोभणितइथ्यविनश्यच्चैत्यद्रव्याधुपेक्षासंयतेनापिसर्वयानकार्ये-- त्पर्यइतितट्टीकायाम. । नाम

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250