Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
॥ २१॥
-
९० व्या० अपिसाक्षात्क्लेशप्रदायिनोभवन्तितथाचतेदुर्मुखरोखराःकाकतुल्यस्वभावाअपि
स्युःयतः “खलःसक्रियमागोपिददातिकलहंसताम्॥ दुग्धधौतोपिकिंयातिवा| यस कलहंसताम् ॥ १॥ नविनापरिवादेनहृष्टोभवतिदुर्जनः॥ काकःसर्वरसा
पीत्वाविनामध्यंनतृप्यति ॥२॥” पुनर्येश्रावकादेवादिद्रव्यंभक्ष गोपेक्षणादिनाविनाशयन्तितेपिस्वोपार्जितदुष्टकर्मानुभावादनेकदुःखभागिनोभवन्तियदाहश्री मदुपाध्यायलावण्यविजयः, द्र० “भरकेइजाउविरकेइजिगदवंतुसावओ।। पन्नाहीणोभवेजोउलिप्पइपावकम्मुणा ॥१॥ चेइयदव्वंसाहारणंचजोदूंहइमोहियमइओ ॥ धम्मंचसोनयाणइअहवाबद्धाउनरए ॥ २॥ ऑयाणंजोभंजइपडि
१ साधूनाम् २ काकः ३ राजहंसत्वम् ४ अपवित्रविष्टामित्यर्थः ५ उपेक्षतेजिनद्रव्यस्यभक्षणंकुर्वतःपरस्यशक्तितोननिवारयति ६ योदोग्धिव्याजव्यवहारादिनातदुपयोगिद्रव्य मुपभुक्ते, उपलक्षणतस्तन्मुष्णाति ७ आदानंतृष्णाग्रहग्रस्तत्वाद्देवादिसत्कंभाटकंयोभनक्ति.
-
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250