Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या०
|॥१९॥
प० व्या | यतनयाकुर्याद्यतःप्रोक्तम्श्राद्धदिनकृत्ये “तसाइजीवरहिएभूमीभागेविसुद्ध
|| ए॥ फासुरगतुनीरेणइयरेणगलिएगउ ॥१॥ काउणंविहिणाणाणमित्यादिगाथा ॥ २ ॥” तदपिश्रीजिनपूजाद्यर्थनतुदेहशुद्धिभ्रान्त्यापुनःपुनःकर्तव्यम्देहशुद्धिर्हिन केनापिजलस्नानादिप्रकारेणस्याद्यदाहुःश्रीहेमचन्द्राचार्यपा दाः॥“अभ्यक्तोपिविलिप्तोपिधौतोपिघटकोटिभिः॥ नयातिशुचितांकायःशुण्डाघटइवाशुचिः ॥१॥ यकृच्छकेन्मूत्रमलवेदामयमयस्ययत् ।। प्रसाधनंवपुषस्तद्गृहस्रोतोधिवासनम् ॥२॥” तथास्कन्दपुराणेकाशीखण्डेषष्टाध्यायेप्युक्तम् “ मृदोभारसहस्रेणजलकुम्भशतेनच ॥ नशुध्यन्तिदुराचारास्तीर्थस्नामशतैरपि ॥ १॥ जायन्तेचम्रियन्तेचजलेष्वेवजलौकसः ॥ नचगच्छन्तितेस्व
१ प्रामुकेनतुनीरेणतदभावइतरेणसचित्तेनापि २ मदिराघट: ३ यकृतकुक्षौदक्षिणभागस्थोमांसपिण्डः ४ शकदिष्टश ५ मंण्डनम् ६ अधिवासनम्नामगन्धमाल्यायःसंस्कारकरणम्.
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250