Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
प० व्या०
॥१८॥
--
- -
५० व्या० श्रीकृष्णवाक्यम् “ यथापकेनपङ्काइंसुरयावामुराकृतम् ॥ तथैकजीवहिं
साञ्चनयज्ञैर्माष्टुमर्हसि ॥१॥” तथाशिवशासनेमार्कण्डपुराणे “ कैपिलाना॥१८॥ सहस्राणियोदिजेभ्यःप्रयच्छति ॥ एकस्यजीवितंदद्यानचतुल्यंयुधिष्ठिर ॥१॥"
तथामहाभारतेशान्तिपर्वण्यप्युक्तम् “ सर्वेवेदानतत्कुर्युःसर्वेयज्ञोश्वभारत ॥ सर्वेतीर्थाभिषेकाश्चयत्कुर्यात्प्राणिनांदया ॥ १ ॥” इत्येवंसर्वत्रजीवदयामाहात्म्यंकथितमस्तिपुनर्यज्जलादिस्थानंतत्सुरक्षणीयम्स्नानमप्युत्तिपनककुन्थ्वाद्यसंसंक्तवैषम्यशुषिराद्यदूषितेभूमिभागेपरिमितवस्त्रपूतजलसम्पीतिमसत्वरक्षणादि -
१ मदिरया २ शोधयितुम्परिहर्तुमित्यर्थः ३ स्वर्णवर्णानांधेनूनाम् ४ ऋग्वेदादयः ५ अश्वमेधादयः ६ अटषष्टिषुतीर्थेषुस्नानानीत्यर्थः ७ उत्तिनाभूमौत्तविवरकारिणोगईभाकारजीवाःकीटिकानगराणिवा ८ पनकउल्लिसचपायमाषिभूकाष्टादिषुजायतेयत्रोत्पद्यतेतत्रतद्व्यसमवर्णश्च ९ कुन्थवाकुर्भूमिस्तस्यांतिष्टन्तीतिकुन्धवस्तेहित्रीन्द्रियाः १० सम्पातिमसत्वानि, आकाशचारिणोमक्षिकादयोजीवाः.