Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
3
-
प० व्या०
॥ १७॥
- स्वसामर्थ्यसतिमहाघोरदुःखागारकारागारबद्धानांमोचनंविधेयम्पुनर्नकेनापि- प० व्या० हिंसाकार्याकिन्तुपर्युषणापालनीयेतिग्राममध्येमायुद्घोषणाकारापणीयातथाशी
|॥ १७॥ र्षादिशोधनग्रथन, वस्त्रादिधावनरंजन, शकटहलादिखेटन, यन्त्रादिवाहनकण्डनपेषण, पत्रपुष्पफलादित्रोटन, सचित्तखटिकवेर्णिकादिमृदन, धान्यादिलवनलिम्पन, मृदादिखनन, गृहादिनिष्पादनाद्यारम्भःसर्वोपिपरिहार्यः,यतः “सणंचीवरधोवणंमथ्थयगुंथणमबंभचेरंच ॥ खंडणपीसणलिंपणवज्जेइचाइपवदिणे ॥१॥” तथाश्रीपूज्यश्रीरत्नशेखरसूरीश्वरशिष्यश्रीचारित्रसुन्दरगणिरप्याह “अष्टा हिकामुसर्वासुविशेषात्पर्ववासरे॥आरम्भान्वर्जयेद्गहेखण्डनोत्पेषणादिकान्॥१॥" ननुश्रीजैनधर्मएवजीवदयानान्यधर्मेष्वितिचेदुच्यतेन्येषांवैष्णवादीनांधर्मेष्वपि- . जीवदयाप्रणीताभवतियदुक्तम् श्रीमद्भागवतेप्रथमस्कन्धेष्टमाध्यायेर्जुनप्रति
१ प्राणिप्राणव्यपरोपणहिंसा २ वर्णिका "रमजी" इतिलोके प्रसिद्धारक्तमृत्तिका.
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250