SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 3 - प० व्या० ॥ १७॥ - स्वसामर्थ्यसतिमहाघोरदुःखागारकारागारबद्धानांमोचनंविधेयम्पुनर्नकेनापि- प० व्या० हिंसाकार्याकिन्तुपर्युषणापालनीयेतिग्राममध्येमायुद्घोषणाकारापणीयातथाशी |॥ १७॥ र्षादिशोधनग्रथन, वस्त्रादिधावनरंजन, शकटहलादिखेटन, यन्त्रादिवाहनकण्डनपेषण, पत्रपुष्पफलादित्रोटन, सचित्तखटिकवेर्णिकादिमृदन, धान्यादिलवनलिम्पन, मृदादिखनन, गृहादिनिष्पादनाद्यारम्भःसर्वोपिपरिहार्यः,यतः “सणंचीवरधोवणंमथ्थयगुंथणमबंभचेरंच ॥ खंडणपीसणलिंपणवज्जेइचाइपवदिणे ॥१॥” तथाश्रीपूज्यश्रीरत्नशेखरसूरीश्वरशिष्यश्रीचारित्रसुन्दरगणिरप्याह “अष्टा हिकामुसर्वासुविशेषात्पर्ववासरे॥आरम्भान्वर्जयेद्गहेखण्डनोत्पेषणादिकान्॥१॥" ननुश्रीजैनधर्मएवजीवदयानान्यधर्मेष्वितिचेदुच्यतेन्येषांवैष्णवादीनांधर्मेष्वपि- . जीवदयाप्रणीताभवतियदुक्तम् श्रीमद्भागवतेप्रथमस्कन्धेष्टमाध्यायेर्जुनप्रति १ प्राणिप्राणव्यपरोपणहिंसा २ वर्णिका "रमजी" इतिलोके प्रसिद्धारक्तमृत्तिका.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy