Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
॥ २० ॥
॥ २०॥
१० व्या० | र्गमविशुद्धमनोमलाः ॥ २ ॥” इत्यादिस्नानसत्कविस्तरोमत्कृतप्रश्नोत्तरप्रदी-५० व्या०
पादवसेयःपुनःक्रोधादयश्चत्वारोपिकषायाःपरिहरगीयायतस्तेशीघ्रमेवस्नेहादिनाशकारिणोभवन्तियदुक्तम्श्रीदशवकालिकसूत्रे “कोहोपीइंपणासेइमाणोविणयनासगो ॥ मायामित्ताणिनासेइलोभोसबविगासणो ॥१॥” अथात्रपर्वणिभोभव्यानकस्यापिनिन्दाकार्याश्रीदेवगुर्वादीनान्तुसर्वथैवचयतोयेनिकृष्टश्रावका क्लिष्टकर्मागःकर्मवण्डालाः क्रूरप्रकृतयोनिन्दकस्वभावामायाविनः श्रीदे वगुर्वादीनामवर्गवादिनोयद्यपिकना यहङ्कारादिप्रकारेगदानादिधर्मकृत्यं कुर्व-- न्तितर्थापितेप्रेत्यबहुविधांदुर्गतिप्राप्यमहादुःखिनोभवेयुरिति यतः "ढूंटागाअं. धौदरिदाघोरदुखबाहुल्ला ॥ सूलाभिन्नसरिरासाहुअसाहुणनिंदाए ॥१॥” पुनः खलजनानांसङ्गोमनीषिणानकदापिकार्योयतस्तेखलजनाः खलुसस्क्रियमाणा
१ प्रणाशयति २ नाशयति ३ पण्डितेन.
man
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250