SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ १४ ॥ 66 प० व्या० र्मोन्मूलन को विदेन तपसादेवासुरैर्वन्दिताः ॥ १ ॥ " पुनर्भासक्षपणादितपश्चरणावसरेसङ्घभक्तिर्ज्ञानभक्तिश्वनियमेन कार्यापुनः “ छविहेआवस्सयंमिउज्जुतोहोईपइदिवस " मितिवचनात्प्रतिदिनंसन्ध्याद्दयेपिप्रतिक्रमणं कर्त्तव्यस्तत्फलञ्चेदम् “ आवस्सयमुभयकालंओसहमिवजे करंतिउज्जुता || जिंगविज्जकहिय विहिणाअ कम्मरोगाय ते हु॑ति ॥ १ ॥ ” प्रतिक्रमणफलसत्कविशेषोत्र श्रीमदुत्तराध्ययन सूत्रादिकेभ्योवसेयः पुनस्त्रभोभव्याः शुभगतिदाशुभभावनाभाव्याकथमितिचेदुच्यतेशुभभावनांविनाविहितदानादिकंसर्व स फैलन स्यात्किन्तुवि-फलंस्याद्यदाहुःश्रीसोमप्रभाचार्याः "नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्र १ उयुक्तः २ उपयोगयुक्ताः सन्तः ३ जिनवैद्यकथितविधिना ४ कर्मरोगरहिताः ५ अत्रविशेषफलापेक्षयासफलंनस्यादितिज्ञेयम्न तु सामान्य फलापेक्षया ६ दानरहितेकृपणेस्वामिनि . ॥ १४ ॥
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy