SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ |प० व्या० ॥१५॥ प० व्या || भौसेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि ॥ विष्वग्वर्षमिवोरक्षितितले दानाईदर्चातपःस्वाध्यायाध्ययनादिनिष्फलमनुष्टानं विनाभावनाम् ॥१॥” इति. अत्रापिजगत्प्रख्यातश्रीभरतचक्रवर्त्यादीनांदृष्टान्ताज्ञेयास्तद्यथा “चक्रीश्रीभरतोबलानुगमृगःश्रेयानिलापुत्रकोजीर्णश्रेष्टिमृगावतीगृहपतिर्योभावदेवाभिधः ॥ साश्लाघ्यामरुदेवतानवमुनिःश्रीचन्द्ररुद्रस्यचेत्याद्याःकस्यनचित्रकारिचरिताभावेनसम्भूषिताः ॥१॥” इति पुनरष्टदिनानियावनिर्मलंनिजधर्मयोग्यसुवस्त्रविभूषणादिधार्यम्धर्महितकृन्मितशुद्धाहारेणदेहशुद्धिर्धार्यासत्यभूषितप्रियभाषयावान् शुद्धिःकार्यातिस्वच्छशुभाशयेनमनःशुद्धिरपिपुन श्राद्धाःसर्वेपिपर्ववासराविशेषतःपालनीयाभवन्तिततःप्रथमतएवसमीपगमष्टाहिकागमनंज्ञात्वा कृपायुक्तकोमलपरिणामैभव्यप्राणिभित्रसादिजन्तून्सम्यक्संसोध्यपिष्टादिकृ १ कमलानाम् २ मेघवर्षणमिव ३ क्षारभूमौ ४ बलभद्रानुगोमृगः ५ धनदत्तश्रेष्टिपुत्रः ६ गोधूमादीनांचूर्णादिकृत्यम्लोप्रमुखकृत्यमित्यर्थः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy