________________
|प० व्या०
॥१५॥
प० व्या || भौसेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि ॥ विष्वग्वर्षमिवोरक्षितितले
दानाईदर्चातपःस्वाध्यायाध्ययनादिनिष्फलमनुष्टानं विनाभावनाम् ॥१॥” इति. अत्रापिजगत्प्रख्यातश्रीभरतचक्रवर्त्यादीनांदृष्टान्ताज्ञेयास्तद्यथा “चक्रीश्रीभरतोबलानुगमृगःश्रेयानिलापुत्रकोजीर्णश्रेष्टिमृगावतीगृहपतिर्योभावदेवाभिधः ॥ साश्लाघ्यामरुदेवतानवमुनिःश्रीचन्द्ररुद्रस्यचेत्याद्याःकस्यनचित्रकारिचरिताभावेनसम्भूषिताः ॥१॥” इति पुनरष्टदिनानियावनिर्मलंनिजधर्मयोग्यसुवस्त्रविभूषणादिधार्यम्धर्महितकृन्मितशुद्धाहारेणदेहशुद्धिर्धार्यासत्यभूषितप्रियभाषयावान् शुद्धिःकार्यातिस्वच्छशुभाशयेनमनःशुद्धिरपिपुन श्राद्धाःसर्वेपिपर्ववासराविशेषतःपालनीयाभवन्तिततःप्रथमतएवसमीपगमष्टाहिकागमनंज्ञात्वा कृपायुक्तकोमलपरिणामैभव्यप्राणिभित्रसादिजन्तून्सम्यक्संसोध्यपिष्टादिकृ
१ कमलानाम् २ मेघवर्षणमिव ३ क्षारभूमौ ४ बलभद्रानुगोमृगः ५ धनदत्तश्रेष्टिपुत्रः ६ गोधूमादीनांचूर्णादिकृत्यम्लोप्रमुखकृत्यमित्यर्थः