________________
५० व्या०
० व्या० तापाप॑र्द्धितोदूषितः ॥ मांसाच्छ्रेणिकभूपतिश्चनरकेचौर्याद्दिनष्टानकेवेश्यातः कृतपुण्य कोगतधनोन्यस्त्रीरतोरावणः ||१||” पुनरत्रपर्वणियथाशक्तितपश्चरणेपियत्नोविधेयोयत्ःप्रोक्तम् श्रीमदुत्तराध्ययनसूत्रवृत्तौ “सोहुतवोकायन्वोजेण- ॥ १२ ॥ मणोमंगुलंनचिंतेइ ॥ जेणनई दियहाणीजेणयजोगानहायंति ||१||” इति परन्तुपूजालाभाद्यर्थेनतपोविधेयम् यतः “पूजालाभप्रसिध्ध्यर्थेतपस्तप्येतयोल्पधीः ॥ शोषएवशरीरस्यनतस्य तपसः फलम् ॥ १ ॥ " इतिवचनादथतपोमाहात्म्यमाह ॥ “ तपः सकललक्ष्मीणांनियन्त्रणमशृङ्खलम् ।। दुरितप्रेत भूतानांरक्षामन्त्रोनिरक्षरः।।१।।” अत्रश्रीसिद्धारथराजपुत्र श्रीचरम जिनपतिप्रभृतीनांदृष्टान्ताभवन्तितद्यथा “ श्रीमद्दीरजिनोटप्रहरणः स्वीयप्रतिज्ञादृढः श्लाघ्योबाहुबलीबलोप्यविचलः सन्नन्दिषेणैव्रती ॥ आनन्दः सदुपासकोव्रतरुचिःसामुन्दरीत्यादयःक
१ मृगयातः २ राजगृहनगरनिवासी धनावहश्रेष्टिपुत्रः ३ प्रेतः पिशाचभेदः ४ दृदमहारी ५ अयंनन्दिषेणः श्रीमहावीरजीवोज्ञातव्यः.