________________
।। १२ ।।
प० व्यापवादभीतयापावकेस्वतनुराहुतिः कृता ॥ पावकस्तुजलतांजगामय तत्रशीलमहिमा विजृम्भितम् ॥ १ ॥ " पुनर्धूतादिसप्तव्यसनानि पापात्मकानि - इहामुत्र बहुदुःखदानिततोदूरतस्त्याज्यानियदाहहरिमुनिः “ निःसत्वंनिंर्देयत्वं- ॥ १२ ॥ विविध विनटनाशौर्चेनाशात्मैहानी अस्वास्थ्यं वैर वृद्धिर्व्यसन फल मिहा मुत्र दुर्गत्यवाप्तिः ॥ चौलुक्यक्ष्मापवत्तद्व्यसन विरमणेकिंनदक्षाय तध्वं जानन्तोमान्धकूपेप तचलतमादृग्विषाहेः पर्यो हे ॥ १ ॥ " अत्रप्रख्यातनलनृपादीनांदृष्टान्तास्तद्यथा " द्यूतद्राज्य विनाशनं नलनृपः प्राप्तोथवा पाण्डवामद्यात् कृष्णह तिश्वराधव पि
१ द्यूतरमणव्यसनाद्दारिद्र्यम् २ मांसभक्षणान्निः करुणत्वम् ३ मद्यपानाद्विविधविवटम्बना ४ वेश्याभोगात्पवित्रतायानाशः ५ आखेटकादात्महानिः ६. चौर्याद्व्याकुलत्व विश्वास रहितत्वञ्च ७ परदारसेवातोवैरदृद्धिः ८ इहलोके ९ परलोकेनरकप्राप्तिः १० कुमारपाल भूपालवत् ११ दृष्टिविषसर्पस्य १२ मार्गेण १३ द्यूतांल्लोके " जुगार " इतिप्रसिद्धात् १४ दशरथः .