SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ५० व्या पदामि ॥ आत्मान्यलाभोजिनशासनेश्रीप्रभावनातोहिगुणा स्युरेते ॥१॥” प० व्यां० | पुनःकृपणतानकार्या यतः “ कीटिकासञ्चितधान्यमक्षिकासञ्चितंमधु ॥... "| कृपणोपार्जितालक्ष्मीरन्यैरेवोपभुज्यते ॥ १॥” इतिश्राद्धविधिवृत्तिव- ॥ ११ ॥ चनात्पुनरत्रस्मितमुखपद्माभिरामरामारमणरसिकत्वंपरिहृत्यमैथुनत्यागरूपंनिमलतरंगुणवरंब्रह्मवैतंधार्यम् यतः “जोदेईणयकोडिंअहवाकोरेइकणयजिणभवणं ॥ तस्सनतँत्तिअपुनंजतिअबंभवएधरिए ॥१॥” इतिसम्बोधसप्ततिग्रन्थवचनात् ॥ अत्रजलानलादिमहाभयहरविशदशीलमाहात्म्येचन्द्रचारचरित्रसुप्रसिद्धश्रीरघुनाथपत्नीमहासतीसीतादृष्टान्तस्तद्यथा “ शीतयादुर १ स्वपरलाभः २ मिथुनस्त्रिपुंसयुग्ममतत्कर्ममैथुनम् ३ शीलव्रतम् ४ ददाति ५ कनककोटिंमुवर्णकोटिंदशमाषसत्कःसुवर्णःकथ्यतेतस्यकोटिस्तांयाचकेभ्यइतिशेषः ६ कारयति ७ तावत्पुण्यम् ८ यावद्ब्रह्मव्रतेधृते.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy