Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या० श्रावको भोजनवेलायांजातार्यांांसद्भक्तयासाधून्निमन्त्र्यतैः सार्द्धस्वगृहमायातिस्वयमागच्छतोवामुनीन्दृष्ट्वाप्रमोदपुर्लकपल्लविताङ्गवल्लिस्तत्सम्मुखंगमनादिकंक-
रोतिततः संविज्ञभावितात्मासन्सविनयं सहर्षमेकान्तात्मानुग्रहबुद्ध्यादानंदत्तेतदाह “ धन्योहंमांम कंपुण्यंधनंवरतरंगृहम् ॥ अहोममालयंप्रत्यागता अद्यसुसाधवः || १ || इत्येवंभावितात्मासु श्रावको मुदितोवरम् ॥ शुद्धमन्नादिकंदत्तेस्वात्मानुग्रहबुद्धितः ॥ २ ॥ " युग्मम् ततोनिजनिकेतननिर्गमनद्वारादियावदनुव्रज्यभक्त्यातान् वन्दित्वा निवर्त्तते स । ध्वभावेत्वन वृष्टिवद्यादिसाध्वागमनंस्यात्त-दातद्योग्यंदानंद त्वापूर्णकृतार्थस्यामितिभावना युतोतिसंमोदकलितो भोजनसमयेगृहद्वारद्गिालोकनंकुर्यात्तथाचाहुः “ जंसाहूणंन दिन्नंकहिं पितंसावयानभुं - जंति || पत्तेभोयणसमयेदारस्सलोयणंकुज्जा ॥ १ ॥ " पुनर्लानसाध्वादीनां -
१ ममोदपुलकोहर्षरोमोद्गमः २ ममेदम् ३ पवित्रम् ४ निकेतनम्गृहम् १ अमेघदृष्टिवत्.
112 11
॥ ८ ॥
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250