SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प० व्या० श्रावको भोजनवेलायांजातार्यांांसद्भक्तयासाधून्निमन्त्र्यतैः सार्द्धस्वगृहमायातिस्वयमागच्छतोवामुनीन्दृष्ट्वाप्रमोदपुर्लकपल्लविताङ्गवल्लिस्तत्सम्मुखंगमनादिकंक- रोतिततः संविज्ञभावितात्मासन्सविनयं सहर्षमेकान्तात्मानुग्रहबुद्ध्यादानंदत्तेतदाह “ धन्योहंमांम कंपुण्यंधनंवरतरंगृहम् ॥ अहोममालयंप्रत्यागता अद्यसुसाधवः || १ || इत्येवंभावितात्मासु श्रावको मुदितोवरम् ॥ शुद्धमन्नादिकंदत्तेस्वात्मानुग्रहबुद्धितः ॥ २ ॥ " युग्मम् ततोनिजनिकेतननिर्गमनद्वारादियावदनुव्रज्यभक्त्यातान् वन्दित्वा निवर्त्तते स । ध्वभावेत्वन वृष्टिवद्यादिसाध्वागमनंस्यात्त-दातद्योग्यंदानंद त्वापूर्णकृतार्थस्यामितिभावना युतोतिसंमोदकलितो भोजनसमयेगृहद्वारद्गिालोकनंकुर्यात्तथाचाहुः “ जंसाहूणंन दिन्नंकहिं पितंसावयानभुं - जंति || पत्तेभोयणसमयेदारस्सलोयणंकुज्जा ॥ १ ॥ " पुनर्लानसाध्वादीनां - १ ममोदपुलकोहर्षरोमोद्गमः २ ममेदम् ३ पवित्रम् ४ निकेतनम्गृहम् १ अमेघदृष्टिवत्. 112 11 ॥ ८ ॥
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy