SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प० व्या० लः श्री गुरुवदन स्थापितनिर्मलनयनयुगलः, उझ्झितसकलदुस्तिप्रमादः प्रवर्द्ध- १० व्या० मानप्रहर्षितचित्तप्रसादःक्रन्दनकुत्सितकथाविकथनकलकलादिखरहितोयथास्वशक्तयावासक्षेप नाणकधूपदीपादिनाकृतकल्पपुस्तकपूजनः श्रीगुरूणां कृतवि-लेपननाणकादिनाङ्गपूजनःसम्पूर्णविहित सुविहित गुरुगोधूलिका दिकृत्यो विस्तरतः श्री कल्पसूत्राख्यानंमहार्थेम हामङ्गलमयं श्री गुरुमुखपद्माच्छृणोतिततस्तव-।। णफलमाह || " श्री कल्पंशुद्ध भावेनसावधानः शृणोतियः || अन्तर्भवाष्टकंधन्यः सलभेत्परमंपदम् ॥ १ ॥ ” तथा एगग्गचित्ता जिणसासणंमिपभावणापूअपरायणाजे || तिसत्तवारंनिसुणंतिकप्पंभ वाणवंगोयमतेतरंति ॥ १ ॥ " पुनर्भोभव्याविशेषेणात्रपर्वणिनिरवद्यान्नादिदानार्थंमुनयोनिमन्त्रणीयाअतःसु- ॥७॥ १ नाणको मुद्रा चिन्हित निष्कादिवाचकोज्ञेयः २ गोधूलिका "गौंहली" तिभाषायां प्रसिद्धा. ३ निरवद्यम्निर्दोषम् 11911
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy