SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प० व्या. प० व्या० - रुदारलाभः ॥ काथोपियोपिसरुजांमुखदोरविर्वासन्तापकोपिजगदंगभृतांहिताय ॥ १॥” तथासुकृतिमत्सुश्रावकेणश्रीकल्पवाचनामुख्यदिवसात्प्रादिवसेप्रतिश्रयं प्रत्यागत्यसाक्षात्सदभिलषितार्थप्रदैककल्पद्रमकल्पश्रीकल्पसंज्ञकमहागमस्यपुस्तकंगृहीत्वानिजगृहेगत्वारात्रिजागरणंकृत्वाश्रीकल्पवाचनामुख्यदिवसेमहमिहेनतमस्तसङ्घसमन्वितेनसुवस्त्राभरणभूषित सधवाननसमुद्भूतातिललिनधवलमङ्गलगीतकलितेनविविधवादित्रनिनादप्रतिशब्दवधिरिताम्बरभूत-- लेनचारुमतगजतुरगादिवाहनारूढसुनेपेथ्यकमनीयनिजकुमारादिहस्तस्थकल्पा गमपुस्तकेनसाधुवसतिसमागस्यनिर्दोषासनासीनश्रीमद्गुरुकोमलकरकमले-- दीयतेततःस्वधर्मैकनिष्टाप्रगल्भसकलसङ्घसावधानीभूयसंयोजितविमलकरकम १ कटुकोपि २ रोगिणाम् ३ भूलोकपाणिनाम् ४ महोत्स वेन ५ सुनेपथ्यम् सुवेषम्. ६ साधूपाश्रयम् ७ प्रगल्भश्चतुरः.
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy