SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ "" ५० व्या० शरीरमुखवार्त्तादिपृच्छापूर्वयोग्यभक्तपानौषधादिभिः सद्भक्तिर्विधेयासाधुसद्भ- ५० व्या० क्त्याहिभव्यप्राणिनोभवाब्धिपारंप्राप्नुवन्ति, अत्रमुनिदानविषये श्रीनाभिराजसूनु श्रीवृषभदेवजगदीश्वरादीनांदृष्टान्तास्तद्यथा “ श्रीनाभेय जिनेश्वरोधनभवेश्रेयैः श्रियामाश्रयःश्रेयांसः सचमूलदेवनृपतिः सानन्दनाचन्दना ॥ धन्योयंकृतपुण्यकःशुभमनाःश्रीशालिभद्रादयः सर्वेप्युत्तमदानदानविधिनाजाताजगि श्रुताः ॥ १ ॥ ” इतिपुनः " साहमीआणवच्छल ” मितिवचनाद्यथाध्यादि नाथपुत्रोभरतभूमीन्द्रोभरतभूपतिः समग्रसाधर्मिकाणांवात्सल्यंकृतवान्तथानिज ॥ ९ ॥ अकृत शक्यनुसारेणसुश्रावकैरपितेषांवात्सल्यंकर्त्तव्यम्यदाहश्रीहरिमुनिः भरतचक्रीविश्वसाधर्मिकाचकुरुततर्दनुमानाच्छ्रेयसेत्रोद्यमंतत् ॥ यदिक "" १ धनसार्थवाहभवे २ मोक्षश्रीणामाश्रयः ३ इतिचन्दनाविशेषणम् ४ कयवन्नः ५ उत्कृष्टशुद्धदानविधिनेत्यर्थ ६ श्रीभरतानुमानात् ७ साधर्मिकवात्सल्ये. ॥९॥
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy