________________
""
५० व्या० शरीरमुखवार्त्तादिपृच्छापूर्वयोग्यभक्तपानौषधादिभिः सद्भक्तिर्विधेयासाधुसद्भ- ५० व्या० क्त्याहिभव्यप्राणिनोभवाब्धिपारंप्राप्नुवन्ति, अत्रमुनिदानविषये श्रीनाभिराजसूनु श्रीवृषभदेवजगदीश्वरादीनांदृष्टान्तास्तद्यथा “ श्रीनाभेय जिनेश्वरोधनभवेश्रेयैः श्रियामाश्रयःश्रेयांसः सचमूलदेवनृपतिः सानन्दनाचन्दना ॥ धन्योयंकृतपुण्यकःशुभमनाःश्रीशालिभद्रादयः सर्वेप्युत्तमदानदानविधिनाजाताजगि श्रुताः ॥ १ ॥ ” इतिपुनः " साहमीआणवच्छल ” मितिवचनाद्यथाध्यादि नाथपुत्रोभरतभूमीन्द्रोभरतभूपतिः
समग्रसाधर्मिकाणांवात्सल्यंकृतवान्तथानिज
॥ ९ ॥
अकृत
शक्यनुसारेणसुश्रावकैरपितेषांवात्सल्यंकर्त्तव्यम्यदाहश्रीहरिमुनिः भरतचक्रीविश्वसाधर्मिकाचकुरुततर्दनुमानाच्छ्रेयसेत्रोद्यमंतत् ॥ यदिक
""
१ धनसार्थवाहभवे २ मोक्षश्रीणामाश्रयः ३ इतिचन्दनाविशेषणम् ४ कयवन्नः ५ उत्कृष्टशुद्धदानविधिनेत्यर्थ ६ श्रीभरतानुमानात् ७ साधर्मिकवात्सल्ये.
॥९॥