Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah

View full book text
Previous | Next

Page 224
________________ प० व्या. प० व्या० - रुदारलाभः ॥ काथोपियोपिसरुजांमुखदोरविर्वासन्तापकोपिजगदंगभृतांहिताय ॥ १॥” तथासुकृतिमत्सुश्रावकेणश्रीकल्पवाचनामुख्यदिवसात्प्रादिवसेप्रतिश्रयं प्रत्यागत्यसाक्षात्सदभिलषितार्थप्रदैककल्पद्रमकल्पश्रीकल्पसंज्ञकमहागमस्यपुस्तकंगृहीत्वानिजगृहेगत्वारात्रिजागरणंकृत्वाश्रीकल्पवाचनामुख्यदिवसेमहमिहेनतमस्तसङ्घसमन्वितेनसुवस्त्राभरणभूषित सधवाननसमुद्भूतातिललिनधवलमङ्गलगीतकलितेनविविधवादित्रनिनादप्रतिशब्दवधिरिताम्बरभूत-- लेनचारुमतगजतुरगादिवाहनारूढसुनेपेथ्यकमनीयनिजकुमारादिहस्तस्थकल्पा गमपुस्तकेनसाधुवसतिसमागस्यनिर्दोषासनासीनश्रीमद्गुरुकोमलकरकमले-- दीयतेततःस्वधर्मैकनिष्टाप्रगल्भसकलसङ्घसावधानीभूयसंयोजितविमलकरकम १ कटुकोपि २ रोगिणाम् ३ भूलोकपाणिनाम् ४ महोत्स वेन ५ सुनेपथ्यम् सुवेषम्. ६ साधूपाश्रयम् ७ प्रगल्भश्चतुरः.

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250