Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या० गतप्रहरणं सैन्यंविनेत्रंमुखं निर्जला नीचप गोभोज्यं याचिता । दुःशीलादयिता हृनि कृतिमान्ाजाना पारितः शिष्यो भक्ति, वे वर्जिोन विनामैनरः शस्यते ॥ २ ॥ ” ततोभोभोभव्याभवदुःखप्रदं । मादं मुक्त्वा धर्मकृत्वा नृभ ॥ ४ ॥ वादिसकलसामग्री सफला कार्या, अथचानुत्रमेणधर्मकृत्यविवरणमाहनिःश्रेयसपदाभिलाषुकभविकजनैरंजस्त्रं श्री जैना गारेगन्तव्यं गत्वाच तत्रोग्रभक्त्या विशेषतः पङ्कयां वदिकंदूरीनृत्यद्रव्य तोतिप्रशस्तव गन्धादिगुणयुः पुष्पादिभिर्भावतचै-त्यवन्दनादिभिःश्रीजिनप्रतिमा याः पूजाविधेया पूजा तो हिभूयिष्टभव्यप्राणिनामै हिकामुष्मिक सुख सम्पत्तिर्भवति यतः “वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोलड् कृतिःपुष्पैः पूज्यपदंसुँगन्धितनुतागन्धैर्जिनेपूजिते ॥ दीपैर्ज्ञानमर्नावृतं निरुपमा
॥ ४ ॥
१ घृतंविना २ मायोपेतः ३ निरन्तरम् ४ पांशुलि: ५ सुगन्धयुक्तशरीरत्वम् ६ अनानृतंज्ञानम् केवलज्ञानमित्यर्थः
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250