Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
प० व्या०
॥३॥
॥ ३ ॥
व्रतः ॥ १ ॥ " तथात्र श्रीराजर्षैिभर्तृहरिणाप्युक्तम् " यावत्स्व स्थमिदंकलेवर - १० व्या• गृहयाच वदूरे जरा याच वेन्द्रियशकिरमतिहता यावत्क्षयोनायुषः ॥ आत्मश्रेयसि - तावदेव विदुषा कार्यः प्रयत्नोम हार्न्सन्दीप्ते भवने चकूपखननंप्रत्युद्यमः कीदृशः ॥ ||3||" इत्येवमुक्तेपि ये केचित्प्रमादव शगानराः करकोडगतम पिसदानश्वरंश्रीजिनोकधर्मेन साधयन्ति किन्तु तंत्य कानश्वरधनादिभोगवाञ्छार्थमितस्ततोवातू - लान्तर्गत लघुवृगगगवद्भ्रमन्तिते धर्मवनविहीन अधन्यानराजन्ते, अत्रविविघदृष्टान्तवृतयुग्मम्तथाहि “निर्दन्तः करैटीहयोगर्तेजवश्चन्द्रविनाशैर्वरी निर्गन्धं कुसुमंस रोगतजलंछा या विहीन स्तरुः ॥ भोज्यं निर्लवर्णसुतोगतगुणश्चारित्रहीनोपतिर्निर्देवं भवनं नराजतितथा धर्मविनामानवः ॥ १ ॥ राज्यंर्निः सचिव
१ सम्यक्मज्वलिते २ वातूलोबान्तोलिकः ३ हस्ती ४ गतोयातोजवोवेगोयस्यसः ५ रात्री ६ मन्त्रि शून्य मित्यर्थः.
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250