________________
प० व्या०
॥३॥
॥ ३ ॥
व्रतः ॥ १ ॥ " तथात्र श्रीराजर्षैिभर्तृहरिणाप्युक्तम् " यावत्स्व स्थमिदंकलेवर - १० व्या• गृहयाच वदूरे जरा याच वेन्द्रियशकिरमतिहता यावत्क्षयोनायुषः ॥ आत्मश्रेयसि - तावदेव विदुषा कार्यः प्रयत्नोम हार्न्सन्दीप्ते भवने चकूपखननंप्रत्युद्यमः कीदृशः ॥ ||3||" इत्येवमुक्तेपि ये केचित्प्रमादव शगानराः करकोडगतम पिसदानश्वरंश्रीजिनोकधर्मेन साधयन्ति किन्तु तंत्य कानश्वरधनादिभोगवाञ्छार्थमितस्ततोवातू - लान्तर्गत लघुवृगगगवद्भ्रमन्तिते धर्मवनविहीन अधन्यानराजन्ते, अत्रविविघदृष्टान्तवृतयुग्मम्तथाहि “निर्दन्तः करैटीहयोगर्तेजवश्चन्द्रविनाशैर्वरी निर्गन्धं कुसुमंस रोगतजलंछा या विहीन स्तरुः ॥ भोज्यं निर्लवर्णसुतोगतगुणश्चारित्रहीनोपतिर्निर्देवं भवनं नराजतितथा धर्मविनामानवः ॥ १ ॥ राज्यंर्निः सचिव
१ सम्यक्मज्वलिते २ वातूलोबान्तोलिकः ३ हस्ती ४ गतोयातोजवोवेगोयस्यसः ५ रात्री ६ मन्त्रि शून्य मित्यर्थः.