________________
॥ २॥
प० व्या. हिमार्थगत्वाधिकभावभक्तितोञ्जनादिशैलस्थेषुश्रीशाश्वतार्हचैत्येषुशाश्वताहत्य- • प० व्या०
तिमानामष्टान्हिकामहोत्सवंकुर्वन्तिततःकृतकृत्याः सन्तस्तेसर्वस्वंस्वस्थानंगच्छन्तितथाशारदसुधांशूज्वलशुद्धश्रद्धालुभिःश्रावकैरपिविविधजन्मजरामृत्युप्रमु -
॥२॥ खदुःखप्रबन्धेनदुष्पापांनुभवादिसकलसामग्रीमवाप्यविशेषतोत्रपर्वणिश्रीजिनप्रणीतधर्मकर्मणिशीघमेवयत्नःकार्यः, यतः “ दुर्लभांसर्वसामग्रींप्राप्यमहँभवादिकाम् ॥ धर्मेयत्नःसदाकार्यःपर्वणितुविशेषतः ॥ १॥” ननुकथंधर्मकमणिशीघमेवयत्नःकार्यइत्युक्तमितिचेदुच्यतेनुभवादिसकलसामग्रीहिस्वभाव-- तएवचपलतराक्षणभंगुराचभवतीतिहेतोरित्युक्तम् यतः "आयुर्वारितरङ्गभंगुरतरंश्रीस्तूलतुल्यस्थितिस्तारुण्यंकरिकर्णचञ्चलतरंस्वप्नोपमाःसङ्गमाः ॥ यच्चान्यद्रमणीमणिप्रभृतिकंवस्त्वस्तितच्चास्थिरंविज्ञायेतिविधेयतामसुमताधर्मःसदाशी
१ तूलमर्कतूलम् २ प्राणिना