________________
-
१० व्या०
.........
प.च्या
-
नमासिडम् श्रीपर्युषणाष्टान्हिकाव्याख्यानग्रन्थप्रारंभः
॥१॥
-
:GP
प्रणम्यश्रीमहावीरंधीरकौशिकसेवितम् ॥ वाचंयमैर्मुदामान्यंवदान्यंजितमन्मथम् ॥ १॥ भव्यसत्वसमूहस्यसत्यसबोधसिद्धये॥ पर्युषणाख्यपष्टिान्हिकाख्यानंकरोम्यहम् ॥ २ ॥ युग्मम् अत्रश्रीमज्जैनमतेयद्यपिभूयांसिपर्वाणिभवन्तितदपिसकलदुःखददुष्टाष्टकर्मक्षयकृन्नापरंश्रीपर्युषणाख्यपर्वसमानंपर्वयतः “ पर्वाणिबहूनिसन्तिप्राक्तानिश्रीजिनागमे ॥ पर्युषणासमंनान्यत्कर्मणांमर्मभेदकृत् ॥ १ ॥” ततोस्मिन्महापुण्यपर्वणिसमागतेसतियथाप्रमोदभरनिर्भरभूचॅनानिखिलनिर्जरास्तन्नायकाश्चैकीभूयाष्टमेश्रीनन्दीश्वरद्दीपेधर्मम
१ इन्द्रसेवितम् २ भूरिदानप्रदम् ३ भूधनोदेहः
-