SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( १९० ) श्रीप्रश्नोत्तरप्रदीपे. अथप्रशस्तिलिख्यते ॥ वरेश्रीमततपागच्छेस्वच्छेज्ञानगुणाङ्किताः ॥ बभूवु(धनारूपविजयामुनिपुङ्गवाः ॥ १॥ तच्छिष्यः कीर्निमान्कीर्तिविजयोविजितेन्द्रियः ॥ शिष्यसमूहयुक्तोभूनिर्ग्रन्थोमुनिसत्तमः॥२॥ विनयस्तस्यकस्तूरविजयोभून्महामुनिः ॥ तपःप्रभृतिभिर्युक्तो गुणौघेविगतस्पृहः ॥ ३ ॥ तस्याप्यासीद्विनेयोहिमण्यादिविजयः सुधीः ॥ तपश्चयादिसम्पन्नोभूरिशिष्यप्रशिष्यकः॥ ४॥श्रीशुभविजयस्तस्यविनेयोविद्यतेधुना संयमीसावधानस्तुधर्मकर्मणिनित्यशः ॥ ५॥ तस्यशिघ्याणुनालक्ष्मीविजयेनकृतोमया ॥ नन्दे नँन्दचन्द्रेब्देग्रन्थोयंशुभदः सताम् ॥ ६॥ ग्रन्थेस्मिनवितथंप्रोक्तंयन्मयात्यल्पबुद्धिना ॥ विद्दद्भिस्तत्कृपाकृत्वाविशोध्यंगतमत्स रेः॥७॥ पुरेकप्पेटवाणिज्याजनांकःकुलमण्डिते ॥धनिकैः सर्वतःपूर्णेग्रन्थोयंनिर्मितोमया ॥८॥ श्रीमद्दीरजिनेशस्यतीर्थविश्वप्रकाशकम् ॥ यावत्प्रवर्ततेतावद्ग्रन्योयनन्दताचिरम् ॥ ९॥ इतिश्रीमत्तपागच्छेनेकगुरुगुणगणालङ्कतपण्डितश्रीमद्रूपविजयगणिवर्यशिष्यपण्डितश्रीकीर्तिविजयगणिशिष्यपण्डितश्रीकस्तूरविजयगणिशिष्यपण्डितश्रीमणिविजयगणि शिष्यपं०श्रीशुभविजयगणिशिष्यमुं०श्री लक्ष्मीविजयेनविरचितेश्रीप्रश्नोत्तर प्रदीपेपश्चमः प्रकाशः
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy