________________
( १९० ) श्रीप्रश्नोत्तरप्रदीपे.
अथप्रशस्तिलिख्यते ॥ वरेश्रीमततपागच्छेस्वच्छेज्ञानगुणाङ्किताः ॥ बभूवु(धनारूपविजयामुनिपुङ्गवाः ॥ १॥ तच्छिष्यः कीर्निमान्कीर्तिविजयोविजितेन्द्रियः ॥ शिष्यसमूहयुक्तोभूनिर्ग्रन्थोमुनिसत्तमः॥२॥ विनयस्तस्यकस्तूरविजयोभून्महामुनिः ॥ तपःप्रभृतिभिर्युक्तो गुणौघेविगतस्पृहः ॥ ३ ॥ तस्याप्यासीद्विनेयोहिमण्यादिविजयः सुधीः ॥ तपश्चयादिसम्पन्नोभूरिशिष्यप्रशिष्यकः॥ ४॥श्रीशुभविजयस्तस्यविनेयोविद्यतेधुना संयमीसावधानस्तुधर्मकर्मणिनित्यशः ॥ ५॥ तस्यशिघ्याणुनालक्ष्मीविजयेनकृतोमया ॥ नन्दे नँन्दचन्द्रेब्देग्रन्थोयंशुभदः सताम् ॥ ६॥ ग्रन्थेस्मिनवितथंप्रोक्तंयन्मयात्यल्पबुद्धिना ॥ विद्दद्भिस्तत्कृपाकृत्वाविशोध्यंगतमत्स
रेः॥७॥ पुरेकप्पेटवाणिज्याजनांकःकुलमण्डिते ॥धनिकैः सर्वतःपूर्णेग्रन्थोयंनिर्मितोमया ॥८॥ श्रीमद्दीरजिनेशस्यतीर्थविश्वप्रकाशकम् ॥ यावत्प्रवर्ततेतावद्ग्रन्योयनन्दताचिरम् ॥ ९॥ इतिश्रीमत्तपागच्छेनेकगुरुगुणगणालङ्कतपण्डितश्रीमद्रूपविजयगणिवर्यशिष्यपण्डितश्रीकीर्तिविजयगणिशिष्यपण्डितश्रीकस्तूरविजयगणिशिष्यपण्डितश्रीमणिविजयगणि शिष्यपं०श्रीशुभविजयगणिशिष्यमुं०श्री लक्ष्मीविजयेनविरचितेश्रीप्रश्नोत्तर
प्रदीपेपश्चमः प्रकाशः