________________
प० व्या० गतप्रहरणं सैन्यंविनेत्रंमुखं निर्जला नीचप गोभोज्यं याचिता । दुःशीलादयिता हृनि कृतिमान्ाजाना पारितः शिष्यो भक्ति, वे वर्जिोन विनामैनरः शस्यते ॥ २ ॥ ” ततोभोभोभव्याभवदुःखप्रदं । मादं मुक्त्वा धर्मकृत्वा नृभ ॥ ४ ॥ वादिसकलसामग्री सफला कार्या, अथचानुत्रमेणधर्मकृत्यविवरणमाहनिःश्रेयसपदाभिलाषुकभविकजनैरंजस्त्रं श्री जैना गारेगन्तव्यं गत्वाच तत्रोग्रभक्त्या विशेषतः पङ्कयां वदिकंदूरीनृत्यद्रव्य तोतिप्रशस्तव गन्धादिगुणयुः पुष्पादिभिर्भावतचै-त्यवन्दनादिभिःश्रीजिनप्रतिमा याः पूजाविधेया पूजा तो हिभूयिष्टभव्यप्राणिनामै हिकामुष्मिक सुख सम्पत्तिर्भवति यतः “वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोलड् कृतिःपुष्पैः पूज्यपदंसुँगन्धितनुतागन्धैर्जिनेपूजिते ॥ दीपैर्ज्ञानमर्नावृतं निरुपमा
॥ ४ ॥
१ घृतंविना २ मायोपेतः ३ निरन्तरम् ४ पांशुलि: ५ सुगन्धयुक्तशरीरत्वम् ६ अनानृतंज्ञानम् केवलज्ञानमित्यर्थः