Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
पं० व्या०
प० व्या | लधरित्रींप्रीयत्यम्बुवाहाकिमुनतदरघदृःक्षेत्रमात्रंणातु ॥ १ ॥” पुनः
साधुश्रावकप्रभृतिषुयोग्यसर्वस्मिन्कालेदत्तंदानधर्मधनादिकारणायभवतिविशेषतस्तुपारणकोत्तरपारणकयोर्दिवसेचयदाहश्रीहरिमुनिः “ प्रतिदिनमपिदानंपुण्यसम्यन्निदानंपुनरधिकफलंस्यात्पारणाहोत्तराहे ॥ दिर्शतिजलभृदन्नंकृतिकादौसुवृष्टःपुनरमलमॅनय॑मौक्तिकस्वातियोगे ॥ १॥” पुनःश्रीचैत्यप्रतिमापुस्तकसङ्घरूपेषुसप्तस्वपिपुण्यक्षेत्रेषुसन्न्यायोपार्जितंनिजवित्तबीजंभूरिसस्फलाप्तयेसम्प्रतिनरेन्द्रवद्धनाढ्यःपुण्यवान्सुश्रावकोवपेत्पुनःकृतपापपङ्कविनाशनेश्रीजिनशासनेयथाशक्त्याप्रभावनाकार्यायतःप्रभावनातोहिपरमोत्कृष्टागुणाःसमुत्पद्यन्तेयदुक्तम् “ मिथ्यात्वनाशोज/जन्तुबोधिस्तीर्थोन्नतिस्तीर्थकृतां
१ तोषयति २ मेघः ३ तर्पयतु ४ ददानि ५ मेघः ६ तदाख्यनक्षत्रादौ ७ अमूल्यम् ८ तदाख्यनक्षत्रयोगे ९ अज्ञप्राणिनांधर्मावाप्तिः.