Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
( १४३ )
चतुर्थः प्रकाशः नशुध्ध्यन्तिदुराचाराः स्नानतीर्थशतैरपि ॥ १ ॥ जायन्तेचम्रियन्तेचजलेष्वेवर्जलौकसः ॥ नचगच्छन्तितेस्वर्गमविशुद्धमनोमलाः ॥ २ ॥ चित्तंरागादिभिःकिष्टमलिकवचनैर्मुखम् ॥ जीवघातादिभिःकायोगङ्गा तस्यपराङ्मुखी ॥ ३ ॥
चित्तंशमादिभिःशुद्धं वचनंसत्यभाषणैः ॥ ब्रह्मचर्यादिभिः कायः शुद्धोगङ्गांविनाप्यसौ ||४|| परदारापरद्रव्यपरद्रोहपराङ्मुखः ॥ गङ्गाप्याहकदागत्यमामयंपावयिष्पति ॥ ५ ॥ ”
तथा शिवपुराणमां कां छे के पापकर्म करनारो अपवित्र थायछे, अने शुद्धकर्म करनारो पवित्र थाय छे. माटे शुद्ध कर्मरूप शुचिपणुं स्वीकारखं, ते सीवायनुं बीजुं जलथी जे शुचिपणुं छे ते निरर्थक छे अर्थात् तेनी जरुरात नथी, अन्तर्गतदुष्टथरलं एवं जे चित्त, ते तीर्थना स्नानोथी is शुद्ध थतुं नथी, जेमके, सेंकडो वखत पाणीथी धोएलो एवो मन घडो अपवित्रज रहेछे, माटी, पाणी, तथा अग्नि पण कर्मरूपी मेलने घोवाने समर्थ नथी, तेथी पंडित पुरुषोतो ज्ञान, ध्यान, अने तपरूपी पाणीथी कर्मरूपी मेलने धुवे छे भावदुष्टप्राणी जीवितपर्यन्त सर्वगंगाना Geet अने पर्वत जेवडा माटीना पिंडोथी स्नान करे तो पण शुद्ध तो नथी.
जळचरजीवाः