Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
( १५६ ) श्रीप्रश्नोत्तरमदीपे. २३ प्रश्न-संपतिकालेजीव ऊर्ध्वगतिमां तथा अधोगतिमांजाय तो
क्यांसुधीजाय ? उत्तर-हालमा छेलासंहननवालोजीवजधन्यबलयुक्त कह्योछे अने
तेथी तेनो शुभाशुभपरिणाम पण मंद होयछे तीव्र होतो नथी ते कारणथी तेने शुभाशुभकर्मनो बंध पण स्वल्पतर होयछे एटलामाटे जोते ऊर्ध्वगतीमां जायतो चोथा देवलोक सुधी जाय. पण आगल न जाय. अने जो ते अधोगतिमां जाय तो बीजी नरक पृथ्वी सुधीजाय. पण आगल न जाय एम श्रीहत्कल्पवृत्तिना बीजा खंडविषे क०
तथाचतत्पाठः - " यःसेवार्तसंहननीजघन्यबलोजीवस्तस्यपरिणामोपिशुभोशुभोवामन्दएवभवतिनतीव्रस्ततःशुभाशुभकर्मबन्धोपितस्यस्वल्पतरएवातएवास्योर्ध्वगतौकल्पचतुष्टया दूर्वमधोगतौनरकपृथ्वीद्दयादधउपपातोनभवतीतिप्रवचनेप्रतिपाद्यते " तथा संग्रहणीसूत्रमा पण कांछे ते आ प्रमाणे
तद्यथा "छेक्छेणउगम्मइचउरोजाकप्प०दोपढमपुढवीगमगंछेवढे० इत्यादि” २४ प्रभ-लेश्या कयाकर्म मध्ये गणवी ? उत्तर-" योगप्रभवालेश्या" इतिवचनात् योगप्रत्ययलेश्या जाणवी
अने योगजनक ते नामकर्मछे माटे नामकर्मना मध्ये