Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text ________________
पञ्चमःभकाशः (१७९ ) __ "लक्षणहेत्वोरितिसूत्रेमुखनाशिकाभ्यामितिभाष्येचप्रयोगाज्ज्ञापकादेकवद्भावानित्यत्वमतएव 'मीवाकुक्षिललाटेषुनित्यंस्वेदःप्रशस्यते’ ‘पातितैरथनागाश्वैः इत्यादिप्रयोगाः"-किम्बहुनेत्यलम्.
____ अत्र बहुश्रुत कहे ते खरं. ५८ प्रश्न-केटलापल्योपमे एकसागरोपमथाय ? उत्तर-दशकोडाकोडी पल्योपमे एकसागरोपम थायछे.
तथाचाहनवतत्त्वावचूरिः "सागरोपमंदशकोटाकोटीपल्योपमप्रमाणम् " ५९ प्रश्न-आहारकशरीर कोने कहीए ? । उत्तर-जेमांचौद पूर्वधारी पोतानोसंदेह छेदवाने अथवातीर्थकरनी
ऋदिजोवाने अर्थे महाविदेहक्षेत्रमा जवाने एकहाथप्रमाणअतिविशिष्टरूपवालं शरीरकरे ते आहारकशरीर कहेवायछे.
यदाहनवतत्त्वावचूरिः "आहारकशरीरंयत्रचतुर्दशपूर्वधेरैःसन्देहोच्छेदायतार्थकरऋद्धिदर्शनायवामहाविदेहगमनार्थमेकहस्तप्रमाणात्यन्तविशिष्टरूपसम्पन्नविधीयतेशरीरंतदाहारकशरीरम्। ६० प्रश्न-द्रव्यश्रुत अने भावश्रुत कोनेकहीए ? उत्तर-द्वादशांगीजेनुं लक्षणछे ते द्रव्यश्रुत, अने जेद्वादशांगीथी
उत्पन्नथएल उपयोगरूपते भावश्चत कहेवायछे, एमनवत.:. वनो अवचूरिमां कपुंछ...
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250