________________
पञ्चमःभकाशः (१७९ ) __ "लक्षणहेत्वोरितिसूत्रेमुखनाशिकाभ्यामितिभाष्येचप्रयोगाज्ज्ञापकादेकवद्भावानित्यत्वमतएव 'मीवाकुक्षिललाटेषुनित्यंस्वेदःप्रशस्यते’ ‘पातितैरथनागाश्वैः इत्यादिप्रयोगाः"-किम्बहुनेत्यलम्.
____ अत्र बहुश्रुत कहे ते खरं. ५८ प्रश्न-केटलापल्योपमे एकसागरोपमथाय ? उत्तर-दशकोडाकोडी पल्योपमे एकसागरोपम थायछे.
तथाचाहनवतत्त्वावचूरिः "सागरोपमंदशकोटाकोटीपल्योपमप्रमाणम् " ५९ प्रश्न-आहारकशरीर कोने कहीए ? । उत्तर-जेमांचौद पूर्वधारी पोतानोसंदेह छेदवाने अथवातीर्थकरनी
ऋदिजोवाने अर्थे महाविदेहक्षेत्रमा जवाने एकहाथप्रमाणअतिविशिष्टरूपवालं शरीरकरे ते आहारकशरीर कहेवायछे.
यदाहनवतत्त्वावचूरिः "आहारकशरीरंयत्रचतुर्दशपूर्वधेरैःसन्देहोच्छेदायतार्थकरऋद्धिदर्शनायवामहाविदेहगमनार्थमेकहस्तप्रमाणात्यन्तविशिष्टरूपसम्पन्नविधीयतेशरीरंतदाहारकशरीरम्। ६० प्रश्न-द्रव्यश्रुत अने भावश्रुत कोनेकहीए ? उत्तर-द्वादशांगीजेनुं लक्षणछे ते द्रव्यश्रुत, अने जेद्वादशांगीथी
उत्पन्नथएल उपयोगरूपते भावश्चत कहेवायछे, एमनवत.:. वनो अवचूरिमां कपुंछ...