SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पञ्चमःभकाशः (१७९ ) __ "लक्षणहेत्वोरितिसूत्रेमुखनाशिकाभ्यामितिभाष्येचप्रयोगाज्ज्ञापकादेकवद्भावानित्यत्वमतएव 'मीवाकुक्षिललाटेषुनित्यंस्वेदःप्रशस्यते’ ‘पातितैरथनागाश्वैः इत्यादिप्रयोगाः"-किम्बहुनेत्यलम्. ____ अत्र बहुश्रुत कहे ते खरं. ५८ प्रश्न-केटलापल्योपमे एकसागरोपमथाय ? उत्तर-दशकोडाकोडी पल्योपमे एकसागरोपम थायछे. तथाचाहनवतत्त्वावचूरिः "सागरोपमंदशकोटाकोटीपल्योपमप्रमाणम् " ५९ प्रश्न-आहारकशरीर कोने कहीए ? । उत्तर-जेमांचौद पूर्वधारी पोतानोसंदेह छेदवाने अथवातीर्थकरनी ऋदिजोवाने अर्थे महाविदेहक्षेत्रमा जवाने एकहाथप्रमाणअतिविशिष्टरूपवालं शरीरकरे ते आहारकशरीर कहेवायछे. यदाहनवतत्त्वावचूरिः "आहारकशरीरंयत्रचतुर्दशपूर्वधेरैःसन्देहोच्छेदायतार्थकरऋद्धिदर्शनायवामहाविदेहगमनार्थमेकहस्तप्रमाणात्यन्तविशिष्टरूपसम्पन्नविधीयतेशरीरंतदाहारकशरीरम्। ६० प्रश्न-द्रव्यश्रुत अने भावश्रुत कोनेकहीए ? उत्तर-द्वादशांगीजेनुं लक्षणछे ते द्रव्यश्रुत, अने जेद्वादशांगीथी उत्पन्नथएल उपयोगरूपते भावश्चत कहेवायछे, एमनवत.:. वनो अवचूरिमां कपुंछ...
SR No.023171
Book TitleTrigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Original Sutra AuthorN/A
AuthorLakshmivijay
PublisherBhogilal Kalidas Shah
Publication Year1909
Total Pages250
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy