Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
पश्चमप्रकाशः (१८१ ) तोफ्णपाठ आवडेनहीं, तथापिमनमा दुःख लाव_नहींपण पोतानाकर्मनोवो विपाकज चिंतववो ते अज्ञानपरीषह, कहेवायछे.
यदुक्तंनवतत्त्वावचूरिकायाम् . “प्रज्ञापरिषहः। बहुज्ञानसंभवेप्यात्मीयचित्तेगर्वोनकार्यः॥ अज्ञानपरिषहः । ज्ञानावरणीयकर्मोदयात्पठतापिपाठोनागच्छतितथापिदुःखमनसिनकार्य किन्तुकर्मविपाकएवचिन्त्यः ” ६४ प्रश्न-मनुष्यलोकमां चन्द्र तथा सूर्य केटलाछे ? । उत्तर-१३२ चन्द्रछे तेमज १३२ सूर्यछे तेनीवीगत नीचे प्र०
जम्बूद्वीपमा २ चन्द्र २ सूर्य. लवणसमुद्रमा ४ चन्द्र ४ सूर्य. धातकीखंडमां १२ चन्द्र १२ सूर्य. कालोदधिमा ४२ चन्द्र ४२ सूर्य. पुष्करार्द्धमा ७२ चन्द्र ७२ सूर्य. एवीरीतेसर्वे मली १३२ चंद्र अने१३२सूर्य मनुष्यलोकमाछे,
यदुक्तंश्रीत्रिषष्टिशलाकापुरुषचरित्रे "तत्रजम्बूदीपेमुष्मिन्बौवन्द्रौदौवभास्करौ ॥ लवणोदेचचत्वारश्चन्द्रादिनकरास्तथा ॥१॥ द्वादशधातकीखण्डेचन्द्रादादशभास्कराः ॥ कालोदेविचत्वारिंशचन्द्रादिनकरास्तथा ॥२॥