Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
श्रीपभोत्तस्मदीपे.
यदुक्तम्. "अशुचिःपापकर्मास्याच्छुद्धकर्माशुचिर्भवेत् ॥ तस्मात्कर्मात्मकंशौचमद्भिःशौचंनिरर्थकम् ॥१॥ चित्तमन्तर्गतंदुष्टतीर्थस्नानै शुद्धयति ॥ शतशोपिजलैधौतंसुराभाण्डमिवाशुचि ॥ २॥ नमृत्तिकानैवजलंनाप्यमिःकर्मशोधनः ॥ शोधयन्तिबुधाःकर्मज्ञानध्यानतपोजलैः ॥३॥ गङ्गातोयेनसर्वेणमृत्पिण्डैश्चनगोपमैः ॥ आमृत्योराचरत्स्नानंभावदुष्टोनशुद्धयति ॥ ४॥"
वळी कपुछे के पाणी मात्रथी भीजाएला शरीरवालो माणस कंइ स्नान करेलो कहेवातोनथी, पण जेणे इन्द्रियोने दमीछे तेज स्नानकरेलो, तथा तेज बाह्य अने अन्तरथी पवित्र थएलो कहेवायछे, श्रीकृष्ण कहेछेके, संयमरूपजलथी भरेली, सत्यरूपप्रवाहवाली, शीलरूपकांठोछेजेने तेवी तथा दयारूपकल्लोलवाली, एवी आत्मारूपीनदीमां हे पांडुपुत्र तुं अभिषेक कर केमके केवल पाणीथी कंइ अन्तरात्मा शुद्ध थतोनथी. तेमजवली आचाररूपवस्त्रांचलथीगळेल, तथा सत्य, प्रसन्न, अने क्षमारूपशीतलताछेजेमां एवाज्ञानरूपजलवडे जे पुरुष निरन्तर स्नानकरे छे, तेने फरी आ बाह्य जल वडे करी शुं प्रयोजन छ ? अर्थात् कंइ प्रयोजन नथी.