Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
चतुर्थःप्रकाशः
यदुक्तम्. “नोदकक्लिन्नमात्रोपिस्नातइत्यभिधीयते ॥ सस्नातोयोदमस्नातःसबाह्याभ्यन्तरःशुचिः॥१॥ आत्मानदीसंयमतोयपूर्णा। सत्यावहाशीलतटादयोर्मिः॥ तत्राभिषेकंकुरुपाण्डुपुत्र । नवारिणाशुद्धयतिचान्तरात्मा ॥ २ ॥ आचारवस्त्राञ्चलगालितेन । सत्यप्रसन्नक्षमशीतलेन ॥ ज्ञानाम्बुनानातिनरोनिशंयः। किन्तस्यभूयःसलिलेनकृत्यम् ॥ ३॥"
इत्यादिपुराणोक्तपाठथी सिद्ध थायछे के केवलजलस्नान करवाथी महामलिनदेहात्मानिर्मलथतोनथी इति.
हवे जलथी द्रव्यस्नानकर जे कर्तुं छे, ते फक्त देवपूजादिका भावशुद्धिना कारणे गृहस्थनेकरवू कांछे. अने ते पण शास्त्रोक्तविधिप्रमाणे जयणाथी करवू कां छे, माटे देहशुद्धिनी भ्रांतीए वारंवार स्नान करवू नहीं शाथी के जलस्नान करवाथी असंख्यजीवोनी विराधना थाय छे. जल जे छे ते जीवमय छे एम लौकिकशास्त्रथी पण सिद्ध थाय छे. उत्तरमीमांसामां का छे के करोळीयाना मुखमाथी नीकळेला तंतु उपरथी गळीने पडेला पाणीना एक बिंदुमां जे सूक्ष्मजीवोछे, ते जो भ्रमर जेटला थाय तो त्रण जगतमां समाय नहीं.