Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
( १२२) श्रीप्रश्नोत्तरप्रदीपे. २८ प्रश्न-केटलां नक्षत्रो ज्ञानवृद्धि करनारां हशे? . उत्तर-दश, ते नीचे प्रमाणे-मृगशिर १ आर्द्रा २ पुष्य ३ पूर्वाका
ल्गुनी ४ पूर्वाषाढा ६ पूर्वाभाद्रपद ६ मूळ ७ अश्लेशा ८ हस्त ९ अने चित्रा १० ए उक्त दश नक्षत्रांनी साथे चन्द्रमानो योग आवे छते जो श्रुतज्ञानना उद्देशादि कराय छे तो ज्ञानदिने पामे छे, तथा निर्विघ्नपणे भणाय छे, संभळाय छे, व्याख्यान कराय छे, धराय छे, शाथी के जे काळ विशेष छे ते पण तथाविधकार्यविषे क्षयोपशमादिभावनो हेतुभूत छे.
यदुक्तंश्रीस्थानाङ्गसूत्रे.. " दसनखत्ताणाणस्सविद्धिकरापण्णनातंजहा. मिगसिरअदापूसोतिनियपुवाइमूलमस्सेसा ॥ हथोचित्तायतहादसविदिकराइंगाणस्स ॥१॥"
तट्टीका. _ “ विद्धिकराइंति॥ एतन्नक्षत्रयुक्तचन्द्रमसिसतिज्ञानस्यश्रुतज्ञानस्योद्देशादिर्यदाक्रियतेतदाज्ञानंसमृद्धिमुपपयात्यविघ्नेनाधीयतेश्रूयतेव्याख्यायतेधार्यतेचेतिभवतिचकालविशेषस्तथाविधकार्येषुकारणंक्षयोपशमादिहेतुत्वातस्ययदाहउदयरकयखओवसमोवसमाजंचकम्मणोभणि यादवखेत्तकालंभावंचभवंचसंपप्पत्ति॥१॥" तथैवसंस्कृतार्यापिभवति