Book Title: Trigranth Samuchhay Prashnottar Pradip Paryushanashthnika Vyakhyan Panchjin Stuti
Author(s): Lakshmivijay
Publisher: Bhogilal Kalidas Shah
View full book text
________________
( २४) श्रीपर्युषणाष्टन्हिकाव्याख्यानग्रन्थ
विषयानुक्रमणिका.
विषयाङ्क.
- पृष्टाङ्क १ आधमां बेश्लोकवडे मङ्गळ विगेरे चार बाबतो जणावेलीछे. १ २ श्रीपर्युषणापर्वने सर्वोत्कृष्टपर्व कहेलछे. .... .... १ ३ पूर्वोक्तपर्वआवेछतेइन्द्रादिकदेवोनुंश्रीनंदीश्वरद्वीपविषेगमनक० १ ४ श्रावकवर्गे मनुष्यभवादिसामग्रीपामी उक्तपर्वमा धर्मविषे : शीघ्रमेव विशेष प्रयत्न करवो क. .... .... २ ५ केमधर्मविषेशीघ्रमेव प्रयत्नकरवो तेवीकरेली शङ्कानुसमाधान.३ ६ प्रमादवशेजेधर्मनथी सेवतातेकेवा जाणवा तेविषेसदृष्टान्तवर्णन.४ ७ हमेशां श्रीजिनमन्दिर जq ए विगेरे वर्णन..... .... ४ ८ श्रीजिनपूजामाहात्म्य. .... .... .... ४ ९ श्रीजिनपूजाफळमाप्तिविषे दृष्टान्त. ... १० नित्यगुरुवन्दननिमित्तेउपाश्रये जवू, तेमना मुखथी भाव - सहित व्याख्यान सांभळg, विगेरे वर्णन..... .... ५ ११ भावविना व्याख्यान सांभळे तेने काइ लाभथाय एवीक- रेली शङ्कानुं समाधान. १२ श्रीकल्पसुत्रघरेपधराववा विगेरे वणन. .... १३ श्रीकल्पसूत्रश्रवणविधि. .... १४ श्रीकल्पसूत्रश्रवणफळ. .... १५ मुनिदान, तथा ग्लानमुनि प्रमुखनी परिचर्या, अने
दानफळमाप्तिविषे दृष्टान्तो क०.... १६ साधर्मिकवात्सल्य, तेउपर भरतचक्रवर्त्तिनुंदृष्टान्त. ....
r
wr
१