Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir R ECOREDTDY PrecauteTEN SINMENT स्मरणांजलिः AS ( पद्य-गद्यात्मिका.) दीप्तित्वाद्राजते यश्च, ज्ञात: राजेति संज्ञया; चिच्छक्तौ रमते रामः राजारामेति योजनात्. पारिणं न्यायतंत्रस्य, दीलितोपाधिधारिणं; स्मारं स्मारं प्रयच्छामि,-तं स्मरणांजलिं मुदा. अयि ! मञ्चित्ताराम,-पोषक ! त्वया साहित्यरसात्सा; विकसितात्मकलिकाऽभू, द्या शुष्का तनुवाटिकायाम्, अर्पितं नवजीवनं, चिच्छक्तिकं न्यायदर्शनबोधात् ; भवता हृद्कोरके मे, सद्प्रेमपयस्सिंचनत्वाच.... त्वदीयात्मन उदारं, चिन्मयं प्रकाशमवाप्य नूतनं; प्रोल्लसितं प्रेम पुष्पं, प्रमेयादि सुरभिसंमिश्र.... विस्मगमि प्रसाद, किं श्रीमतोऽनवद्यविद्यागुरो !; स्फागेपकारभारं, कथं प्रत्युपकगेमि सादरं. प्रत्युपकर्तुमात्मानं, विनश्वरं प्राज्यराज साम्राज्यं बुध्ध्वा द्रव्य प्रभृति, समर्पयामि च तव सर्वस्वं.... प्याप्रियविद्यारसिक ! सुक्ष्मैक्षिकप्रखरन्यायशिक्षादीक्षाविचक्षणश्रीगजारामदीक्षित । श्रीमद्भिः स्वप्रयाणं कृतं तत्कथमेतन्मर्त्यलोके, विवत्सा न कृता ? श्रीमतां परमात्मनिचितं संलमं ? For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 92