Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 971
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिश विभज्यते । तत्र "भव:" इस्वस्थ भाकारान्तभसंज्ञकामान्त्यस्य लोप इत्यर्थः । क्वाइनाप्रत्थबासु करणवस्वारनाशब्दाभ्यां शसि मसंज्ञायां पूर्वसूत्रेणाऽडकारलोपः । ततो “धातोः" इति । भस्य तु मूलोकार्थ: । 'विश्वप:' इत्याद्युदाहरणम् । नचैवं 'हाहान्' इत्यत्रापि पूर्वसूत्रेणाकारलोषापत्तिरिति वाच्यम् एवं सति सर्वत्रैव पूर्वसूत्रेणाकारलोपसिद्धेरुत्तरसूत्रस्य वैयर्थ्येन तत्सामर्थ्यात्पूर्वसूत्रस्य क्काचित्कस्व बोधनेनानिष्टस्थलेऽप्रवृत्तेरिति । ४८- कथं तर्हि दुर्धियो वृश्चिकमियेत्यादि ? उच्यते, दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्द , A बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसम्बन्धिनी भीवृश्चिकभारित्युतपदलोपो वा । ननु गतिकारकेत र पूर्वपदस्य यनिषेधेनात्र "दुर्" इति शब्दस्य "गतिश्च" इति गतिसंज्ञकतया तत्पूर्व करवेन तदितरपूर्व पदकत्व भावारकथं निषेधप्रवृत्तिः, एवं वृश्चिकश देस्य "भीत्रार्थानां भयहेतुः" इति अपादानसंज्ञायाश्च विधानेन कारकपूर्वपदकरवेन तदितर.. पूर्वपदकरवाभावात्कथं यणोऽप्रवृत्तिरिति नत् ? अत्रोच्यते, यदर्थक्रियागत विशेषद्योतकाः प्राद-यस्तेषां तद्धातुयोगे गतिसंज्ञा भवतीति “गतिश्च" इति सूत्रार्थस्वीकारेण दुर्शब्देनात्र स्थिते दुष्ट : त्वबोधनस्य विवक्षियतया घीशब्दार्थध्यान क्रियानिरूपितगतित्वाभावेन गतीतर पूर्वपदकरने न निषेधप्रवृत्तिः । एवं वृश्चिकस्य वस्तुतो भयहेतुत्वेऽपि तदविवक्षया, सम्बन्धिश्वमात्र विवक्षयाः वृश्चिकसम्बन्धिनी भीः वृश्चिकभीः इति मध्यमपदलोपिसमासे वा वृश्चिकशब्दस्य भीशब्दार्थान्वयाभावेन वा भयहेतुत्वाभावादुक्तसूत्रस्याप्रवृश्या कारकेतरपूर्व पदकस्वामावेन निषेधप्रवृत्तिः ॥ ४९ - नत्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्रवति तर्हि नत्रादीनामेव । तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव,' समर्थ सूत्रे उद्गातार इति भाष्यप्रयोगात् । श्रयं भावः - " अप्तृन्तु च स्वसृनप्तृ नेटस्वक्षतृ होतृपोतृप्रशास्तृणाम्” इति सूत्रे "उणादयो व्युत्पन्नानि प्रातिपदिकानि ” इति पक्षे नत्र दीनां शब्दानां सुनन्तस्वाजन्यस्वाच्च तृन्तृच् ग्रहणेनैव दीर्घसिया नप्त्रादिग्रहणं सिद्धे सति भारभ्यमाणो विधिनियमाय भवतीति सिद्धान्तात् नियमार्थम् । नियमेन च स्वेतरस्वजातीयव्यावृत्तिः क्रियते इति नप्त्रादीतरोणादिनिष्पन्न तृनन्त सृजन्तशब्दानां न दीर्घ इति फलितम् । तथा च पितृशब्दस्य भ्रात्रादिशब्दस्य वा तृन्तृजन्तखेऽपि न दीर्घः । नचैवमुद्रातृशब्दस्या०म्युणादिनिष्पन्नतया तस्यापि दीर्घो न स्यादिति वाच्यम्, समर्थ सूत्रे 'उगातारः' इति भाग्यप्रयोग. दर्शनेन भाष्यप्रामाण्यात्तस्य नियमेन व्यावृत्त्यभावकल्पनात् । ५० - - यद्यपि जरसादेशस्य स्थानिवद्भावेना बन्ततामाश्रित्य " और आप " "माणि चाप:" "याडापः" "हस्वनथाप:" 'डेराम्' इति पञ्चापि विधयः प्राप्ताः एवं नस्निश्पृत्सुः तथाप्यनस्विधावित्युक्तेर्न भवन्ति, आ आबिति प्रश्लिष्याकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं इल्यादिसूत्रेऽपि आ आप की ई इति प्रश्लेषादतिखट्वः निष्कौशाम्बिरित्यादिसिदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भाना चाश्रित्य या स्यादिति वाच्यम्, आवन्तं यदङ्गं ततः परस्य याविधानात् उपसर्जन स्त्रीप्रत्यये तदादिनियमात् । भयं भावः - 'जरसौ' 'जरसा' 'जरसे' 'जरसो: ' 'जर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060