Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची।
१००३ पक्षालाः, कथं तर्हि कौरव्याः पशव-तस्यामेवरघोः पाड्या इति च । ०१२रघूणामन्वयं वक्ष्ये, निरुध्यमाना यदुभिः कथञ्चित् , कम्बोजः कम्बोजौ, चोलः, शकः, केरलः, यवनः, कम्बोजाः समरे-इति पाठ सुगमः, अवन्ती, कुन्ती, कुरूः, शूरसेनी, मद्री । ७१३-कथं माद्रीसुतौ-इति, पाञ्चाली, वैदर्भी, आजी, वाङ्गी, मागधी, भार्गी, काशी, कैकेयी, केकयी, युधा, शुक्रा, यौधेयी, शौक्रेयी। ७१४-कौमुद्गन्ध्या, वा. राह्या, अनार्षयोः किम् , वासिष्ठी, वैश्वामित्री, गुरूपोत्तमयोः किम्, औपगवी, गोत्रे किम् , आहिच्छत्री। ७१५-पौणिक्या, भौणिक्या, क्रौड्या, व्याड्या, सूत्या, भोज्या, देवयज्ञा, देवयज्ञो । इत्यपत्याधिकारप्रयोगाः।
अथ चातुरर्थिकप्रकरण-प्रयोगाः। पृष्ठ ०१६-रागः, कषायेण रक्त ववं काषाय, माञ्जिष्ठ, रागात्किम् , देवदत्तेन रक्त वस्त्रं, लाक्षिकः, रोचनिकः, शाकलिकः, कार्दमिकः, शाकलः, कादमः, नील्यारक्त नीलं, पीतक, हारिद्रं, महारजर्म, पौषमहः, पौषीरात्रिः, अद्यपुष्यः । ७१७-कथं तर्हि पुष्ययुक्तापौर्णमासी पौषीति, श्रावणी, श्रवणा रात्रिः, अश्वत्थो मुहूर्तः, संज्ञायां किम् , श्रावणी, माश्वत्थी, तिष्यपुनर्वसवीयमहः, राधानुराधीया रात्रिः। ०१८-वासिष्ठं साम, मोशनसम् , कालेयं साम, वामदेव्यम् , 'सिद्धेयस्येति लोपेनेत्यादि वस्त्र परिवृतो वास्रो रथः, स्थः किम्, वस्त्रेण परिवृतः कायः, छात्रैः परिवृतो रथः, पाण्डुकम्बली । ७१९-द्विपिनो विकारो-द्वैपं, तेन परिवृतो द्वेपोरथा, एवं वैयाघ्रः, कौमार:पतिः कौमारी भार्या, शाराव ओदनः, स्थाण्डिलो भिक्षुः । ७२०-भ्रष्टा यवाः, अष्टाकपालः पुरोडाशः, शूल्यं मांसम् , उख्य, दाधिकम्, औदश्वित्का, मौदश्वितः, आशिपिकः, औषिकः, दौष्कः, रयी। ११-पोषो मासः, आग्रहायणिको मासः, अश्वत्थः, आपत्थिकः, फाल्गुनिकः, फाल्गुनो मासः, श्रावणिकः, श्रावणः, कार्तिकिका, कार्तिकः, चैत्रिका, चैत्रः, ऐन्द्र हविः पाशुपतं, बार्हस्पतम् । ७२०-ऐन्द्रो मन्त्रः, आग्नेयो वै ब्राह्मणो देवतया, कायं हविः, श्रायं, शुक्रियम् । ७२३-अपोनस्त्रियम्-अपानस्त्रियम् , अपोनपात , अपानपाच देवता, अपोनपाते, अपान्नपातेऽनुब्रीति प्रैषः, अपोनप्त्री. यम् , अपान्नप्त्रीय , शतरुद्रिय, शतरुदीयं हविः, माहेन्द्रं, माहेन्द्रियं, सौम्य, सौमी ऋक् , बायव्यम् , ऋतव्यम् । ७२४-पित्र्यम् , उषस्य, धावापृथिवीय, द्यावापृथिव्यं, शुनासीरियं, शुनाशीर्यम् , आग्नेयं, मासिकं, प्रावृषेण्यं, महाराजिकं, प्रौष्टपदिकम् । ०२५-आरितमारुतं, सौमेन्द्रः, परस्य किम् , ऐन्द्राग्नः, ऐन्द्रावरुणं, दीर्घात्किम् , अग्निवारुणीमनड्वाहीमालभेत, नावयज्ञिकः कालः, पाकयज्ञिकः, पौर्णमासी तिथिः । ४२६-पितृव्यः, मातुला, मातामहः, पितामहः, मातामही, अविलोढम् , अविदूसम् । अविमरीसं, तिलपिक्षः, तिलपेजः, तिल्पिाः , कार्क, वाकं, भैक्षं, गाभिणम् । ७२७यौवन, यौवतं, ग्लौचुकायनम्, भौक्षकम् । ७२८-राजन्यक, मानुष्यक, वार्धक, केदार्य, कदारकं, गणिस्य, कावचिक, कैहारिक, ब्राह्मण्यं, माणव्यं, वाडव्यं, पृष्ठयं, ग्रामता,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060