Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची ।
२००६
उशीर, नलद इत्यादि, ८०० - लालुकः, -शालकी, शाखालुकः, शाखालूकी, मादंकिः, मादुकिका, सार्झरः, शारिकः, आसिक, धानुष्का, पारवधिक, शाक्तीकः, याष्टकः, आस्तिकः नास्तिकः, दैष्टिक, आपूपिकः-८०१ - छास्त्रः कार्म तेन चौरीतापसी इत्यादिसिद्धं ताच्छील्ये किम् । कार्मणः, ऐकान्यिकः । ८०२- द्वादशान्यिकः, आपूपिक:, आग्रभोजनिकः, श्राणिकः, श्राणिकी, मांसौदनिका, मांसिकः, ओदनिकः, भाक्ता, भाक्तिकः, आकरिकः, देवागारिकः, इमाशानिकः चातुर्दशिका | ८०३ - वंशकठिनिकः, प्रास्तारिक, सांस्थानिकः, नैकटिको भिक्षुः, आवसथिकः, आवसथिकी, इति प्राग्वहतीयप्रयोगाः ।
श्रथ प्राग्वितीय - प्रयोगाः ।
पृष्ठ : ०४ - रथ्यः, पुण्या, प्रासङ्गयः, धुर्यः, धौरेयः, सर्वधुरीणः, एकधुरीणः एकधुरः, areer गौः, हालिका, सैरिका, जन्याः । ८०५ - पथाः शर्कराः, धन्यः, गण्यः, आन्नः, वक्रमः परेच्छानुचारी, पद्यः, कर्दमः, मूल्याः, मुद्राः, धेनुष्या बन्धके स्थिता | ८०६मापस्योऽभिः, नाव्यं वयस्यः, धम्य, विषयः, मूल्यं, मूल्य, सीत्यं क्षेत्रं, तुल्यम्, धम्म् पथ्यम्, अथ्यम् न्याय्यम्, उन्दस्यम् । ८०७ - औरसः, उरस्यः, हय, हृद्य, मयं, जम्यः, इक्यः, अग्रयः, सामन्यः, कर्मण्यः शरण्यः, प्रातिजनीनः, सांयुगीन, सार्वजनीनः, वैश्वजनीनः, भाक्ताः शालयः पारिषयः, पारिषदः, कार्थिकः, गौढिक इक्षुः, साकुका पवाः । ८०८- पाथेयम्, आतिथेयं, वासतेयी रात्रिः, स्वापतेयं धर्म, सभ्यः, सतीथ्यः, समानोदर्यो भ्राता, लोदयः, इति प्राग्वितीयप्रयोगाः ।
•
मथ यद्विधि-प्रयोगाः ।
६८. ८०९ - नभ्योऽक्षः, नभ्यमअम, शून्य, शुभ्यम्, ऊधन्यः, कम्बल्यमूर्णापलशतं, सायां किम् । कम्बलीया ऊर्जा, आमिक्ष्यं दधि, आमिक्षीयं, पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः, अपूव्यम्, अपूपीयं, वत्सीयो गोधुक, शह्नव्यं दारु, गभ्यं, हविष्यं, दन्त्यं, कण्व्यम् । ८१० - नस्यं नाभ्यं, घोषण्या, तद्धिते किम् । शिरस्यति, शीर्षण्याः शिरस्या वा केशाः, स्थ शीर्ष, खल्यं, यध्यं, माध्यं, तिल्यं, वृष्यं ब्रह्मण्यं चाद्रध्या, अजथ्या यूमिः, अविध्या, आत्मनीनम् । ८११ विश्वजनीनं विश्वजनीयं पञ्चजनीनं, सार्वजनीकः, सर्वजनीनः माहाजनीकः, मातृभोगीणः, पितृभोगीणः, राजभोगीनः, आचार्य भोगीनः सार्व सर्वयं, पौरुषेयः, पौरुषेयः । ८१२- माणवीनम् चारकीणम् । अङ्गारयाणि काष्ठानि, प्राकारीया इष्टकाः शङ्कव्यं दारू, छादिषेयाणि तृणानि, बालेयास्तण्डुलाः, औषधेयम्, आषेभ्यो वत्सा, औपानद्यो मुञ्जः। ८१३ - औपानां चर्म, वार्धं धर्म, वारत्रं चर्म, प्राकारीयाः इष्टकाः, प्रासादीयं दारु, प्राकारीयो देशः, पारिखेयी भूमिः, इति यद्विधिप्रयोगाः ॥
"
मथाहिय-प्रयोगाः ।
पृष्ठ ८१४ - नैष्किकं, परमनैष्किकः । ८११ - असंज्ञा इति किं । पाचकलापिक, सुग६४ बा०
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060