Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta

View full book text
Previous | Next

Page 1019
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१० परिशिष्टव्य, यवापूप्यं, पारायणिकः, द्वैपारायणिकः अलुकिति किं । विशूर्प, द्विशोपिकम् अर्द्धद्रौणिकम् , आर्द्धद्रौणिकम् । ८१६-अधप्रस्थिकम्-आर्धप्रस्थिकम् , अत: किम् । आर्धकौडविक तपरः किं । अर्धवारी, शतिक, शत्यम् , अाते किं । शतकः सख्या, द्विशतक, पशकः, बहुकः, साप्ततिकः, चात्वारिंशत्कः । ८१५-तावतिकः, तावत्का, विशकः, त्रिशकः, विशतिकः, त्रिंशत्का, कसिका, केसिकी, अधिक:-अधिकी, कार्षापणिका-कार्षा. पणिकी, प्रतिक:-प्रतिकी, गौ-शौपिकं, शतमानं, बैंशतिक, साहस्र, वासनम् । ८१८-अध्यर्धकसं, द्विकसं, पाञ्चकलापिकं, अध्यर्धकार्षापर्ण-अध्यधंका पणिकं, द्वि. कार्षापणं-द्विकार्षापणिकम् , अध्यर्धप्रतिकम् , द्विप्रतिकम् , अध्यर्धेसहस्त्रम्-अध्यसाहनं, द्विसहस्त्र-द्विसाहतं, द्विनिष्क-द्विनैष्किक, त्रिनिष्क-त्रिनैष्किकं, बहुनिष्कबहुनैष्किकं, द्विबिस्तं-द्विबैस्तिकम् । ११९-मध्यर्धविंशतिकोन, द्विविंशतिकोनम् , अध्यधंखारीक, द्विखारीक, खारीकम् , अध्यर्धपण्य, द्विपण्यं, अय॑र्धपाय, द्विपाथम्, अध्यर्धशाण्यम् , अध्यर्धशाणं, त्रैरूप्यं, वैशाणं द्विशाण्य-द्विशाणम् । ८३०-गौपुच्छि. कं, साहतिक, प्रास्थिक, नैष्किकं, पञ्चगोणिः, शतिकः शत्यो वा धनपतिसंयोगः, शत्यं शतिकं दक्षिणक्षिस्पन्दनं, वातिकं, पैत्तिक, श्लैष्मिक, सानिपातिकम् । ८२१-गव्यः, द्वयचा, धन्यः, यशस्यः, स्वयः, गोद्वयचः किम् ।वैजयिका, असंख्येत्यादि किम् । पञ्चकं, सप्तक, प्रास्थिकं, खारीक, आश्विक-आश्मिक, ब्रह्मवर्चस्य, पुत्रीयः-पुत्र्यः, सार्वभौमः, पाथिवः, सार्वभौमः पार्थिवः। ४२२-लौकिकः, सार्वलाकिकः, प्रास्थिक, द्रौ. णिक, खारीक, पात्रस्य वापः क्षेत्रं पात्रिक-पात्रिकी क्षेत्रभक्तिः, पञ्चका, शतिकः, शत्या, साहस्त्रः। ८२३-पञ्चको देवदत्तः, द्वितीयिका, तृतीयिकः, अधिकः, भाग्य-मागिक श; भाग्या-भागिका वितिः, वांशमारिकः, ऐनुमारिका, वाशकिः, ऐशुकः । ८२४-वस्नि. कः, द्रव्यकः, प्रास्थिकः कटाहः, प्रास्थिकी ब्राह्मणी, द्रौणी-द्रौणिकी, आठकीना-आढ. किकी, आचितीना-आचितिकी, पात्रीणा-पात्रिकी, व्याकिकी-व्याढकीना । ८२५द्वथाढकी. याचितिकी-द्वयाचितीना, चिता, द्विपात्रिको-द्विपात्रीणा, द्विपात्री, द्विलिजी, कुलिजीना-द्विलिजिकी, द्वैकुलिजिकी, पञ्चकः प्रास्थिको राशिः। ८२६पञ्चकाः शकुनयः, पञ्चकः, अष्टकं पाणिनीय, पञ्चकमध्ययनं, पञ्चदशः, सप्तदशः, एकविशः। ८२७-पञ्चद्वर्गः,दशत, पञ्चका, दशकः । ८२८-शानि, चात्वारिंशानि, वैतच्छत्रिकः, छैदिको वेतसः, वैरागिकः, वैरणिका, शीर्षच्छेदः, शैर्षच्छेदिका, दण्डया, अर्ध्यः, वध्यः, पात्रियः, पात्र्यः, कडङ्करीयो गौः, कडयः, दाक्षिणीयः, दक्षिण्यः । ८३-स्थालीबिलीयास्तण्डुलाः, स्थालीबिल्याः यज्ञियः, आस्विजीनो यजमानः, यज्ञियोदेशः, आत्विजीनः ऋत्विक । इत्याहीयप्रयोगाः।। __ अथ ठअधिकार-प्रयोगाः। पृष्ठ ८३९-पारायणिकछात्र, तोरायणिको यजमानः, चान्द्रायणिकः, सांशयिका । ८३०-यौजनिकः, क्रौशातिकः, यौजनशतिका, प्रौशशतिको भिक्षुः, यौजनशतिकः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060