Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४४ पारपत्रम्। १ कवचझवाना माधयमानुक्ता प्र क्रिया उद्यतः, सारण, धनुष्कपालम् , एषाम. थप्रदर्शनपूर्वकं सन्धिकार्याणि लेख्यानि ।
२ 'न बहुव्रीहो' इति सूत्रे 'इह समासात्मागेव सर्वनामसंथा निषिध्यते' इति फकिको सम्क्षेपेण व्याख्याप यूष्णि, लून्युः, नः, प्रियतिसा, निटत्सु, पुनर्भणाम् , प्रधुना, एषां मध्ये पनासु प्रयोगेषु ससत्रं प्रधानकाय दर्शयत।
३ स्वरादिगणान्तर्गतानि कान्यपि पश्च पदानि सार्थानि निर्दिश्य घृतस्पृक्, अद्भिः, स्वाम्पि, विसपः, अग्ने तव, एतेषु कार्यविशेष लिखत । ___४'अन्यारादितरतेदिकशब्दाचूत्तरपदाजाहियुक्ते' इति सूत्रगतान् पञ्चमीनिमित्तभूतान् शब्दान् पृषग निर्दिश्य इस्वरी, द्विकाण्डी, अनड्वाही, तुङ्गनासिको, नारी एषामर्थान् प्रदय काय॑विशेष भूत।
५ देवदत्त शतं मुष्णाति, महाऽनुवाकोऽधीतः, शताय परिक्रीतः, धूमादमिमान् , शतस्य पणनम् , एषु द्वितीयादिविधायकवचनानि प्रदय 'यस्य च भावेन भावलक्षणम्', 'सप्तमपञ्चम्यौ कारकमध्ये' मनयोः सूत्रयोरथं लिखित्वा च कस्मिन्नध्याये एते सूत्रे पठिते इति बोधनीयम् ।
६ भो प्रायुष्मानेषि देवदत्त ३, द्वितये, दृन्म्बो, उद्ना, देवद्या, गाायणी, बैदी, अपि स्तुयाद्विष्णुम् , होत्रेऽनुगृणाति, गोषु प्रसूतः, एषु विशेष कार्य सप्रमाणं दर्शनीयम् । सूचनापषु पन्चैव प्रश्नाः समाधेयाः।
१९४० २ वर्षे १ पत्रम् ।। १ जपमनु प्रावर्षत् , क्रूरममि अभ्यति, ग्रामस्य दूरात् . अधोती व्याकरणे, एषूदाहरणेषु विभक्तीस्तदर्थनिर्देशपुरःसरं संसाध्य रुच्यभिलाषयोर्धात्वर्थयोर्मेंदो दीक्षितोक्तरीत्या सम्यगुप. पादनीयः।
२ अधोलिखितोदाहरणानां समासविग्रहविशेषकार्याणि प्रदर्य सिद्धिः प्रदर्शनीया । उन्मत्तगङ्गम् , आचारनिपुणः, उद्धरोत्सजा, रसिकामायः, विश्वदेवः, मित्रावरुणो ।
अथवा - अनुगङ्गम् , दध्योदनः, अपचसि, मध्यममार्यः, दयन्यः, अमीषोमो ।' ३ निम्नलिखितप्रयोगाः साधु साधनीयाः-सराक्षसीजा, हरिकामिणौ, वाकवचम्, अन्धतमसम् ।
अथवा भोरुष्ठानम् , दूर्वावणम् , वरसा इमे, प्राध्वः । ४ एको गोत्रे इति सूत्रस्य प्रयोजनं निरुपणीयम् ।
५ उडुलोमाः, दिः, लमकाः, यवनः, राधानुराधीया, केदारिक, त्रैशङ्कवम् , महिमान् , एषु पञ्च प्रयोगाः सविग्रहं साधनीयाः।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1055 1056 1057 1058 1059 1060